SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ CIRRIGAR राशिः ३० तिलः३. तिलपुष्पवर्णः ३२ दक::३३ दकवर्णः ३४ कार्यः ३५ वन्ध्यः ३६ इन्द्राग्निः ३७ धूमकेतु: | ३८ हरिः ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः४५ माणवका ४६ कामस्पर्शः ४७ तभरमग्रहा धुर:४८ प्रमुखः, १९ विकटः ५०विसन्धिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः ५५ कालः ५६ मणं पूजामहाकालः ५७ स्वस्तिकः ५८ सौवस्तिक:५९ वर्धमानः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयम्प्रभः हानिःस, १२९-१३० ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजाः ७० विरजाः ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विवस्त्रः ७६ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ इत्यष्टाशीतिग्रहाः ॥(१२९)। (जप्पभिई च णं से खुद्दाए भासरासी महग्गहे)यतः प्रभृति स क्षुद्रात्मा भश्मराशिनामा महाग्रहः (दोवाससहस्सठिई) द्विवर्षसहस्रस्थितिः (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जम्म.) नक्खत्तं संकंते ) जन्मनक्षत्र सङ्क्रान्तः (तप्पमिदं च णं समणाणाणं निग्गंथाणं निग्गंधीण य) ततः प्रभृति श्रमणानां-तपस्विनां निगन्धानां-साधूनां निर्ग्रन्थीनां-साध्वीनां च (नो उदिए उदिए पूआसक्कारे पवत्तइ) उदितोदितः-उत्तरोत्तरवृद्धिमान् ईदृशः पूजा-वन्दनादिका सत्कारो-वस्त्रदाना दिबहुमानः स न प्रवर्तते, अत एव शक्रेण स्वामी विज्ञप्तो-यत् क्षणं आयुर्वर्द्धयत येन भवत्सु जीवत्सु भवजन्मनक्षत्रं सङ्क्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्ष्यति, ततः प्रभुणोक्तं-न खलु शक्र ! कदाचिदपि इदं भूतपूर्व यत् | LS
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy