SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो व्या०६ | सप्तंयष्टमीनवम्यश्चतुमस्यिःतिलजीवोत्प ॥१०४॥ ॥१०४॥ तत्र पुनः षण्मासान्ते गोशालो मिलितः, ततः स्वामी बहिः पारयित्वा ऋतुबद्धे मगधावनी निरुपसर्गो विह्नतवान्, तत आलम्भिकायां सप्तमवर्षासु (७) चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च कुण्डगसन्निवेशे वासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुहितश्च लोकः, ततो मईनग्रामे बलदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं कृत्वा |तस्थौ, ततो लोकः कुहितश्च, द्वयोरपि स्थानयोमुनिरिति कृत्वा मुक्तः, ततः क्रमात्प्रभुः उन्नागसंनिवेशे गतः, तत्र मार्गे संमुखागच्छद्दन्तुरवधूवरौ मङ्खलिना हसितो, यथा-तत्तिल्लो विहिराया जणे विदूऽरेवि जो जहिं वसइ । जं जस्स होइ जुग्गं तं तस्स बिइज्जयं देइ ॥१॥ ततस्तैः कुदृयित्वा वंशजाल्यां प्रक्षिप्तः स्वामिच्छत्रधरत्वात् मुक्तश्च, ततः स्वामी गोभूमिं ययौ, ततो राजगृहेऽष्टमं वर्षारानं (८) अकरोत् चातुर्मासिकतपश्च, बहिः पारणां च कृत्वा ततो वज्रभूम्यां बहव उपसर्गा इतिकृत्वा नवमं वर्षारात्रं (९) तत्र कृतवान् चतुर्मासिकतपश्च, अपरमपि मासद्वयं तत्रैव विहृतवान् , वसत्यभावाच्च नवमं वर्षारानं अनियतं अकार्षीत, ततः कूर्मग्राम गच्छन् मार्गे तिलस्तम्बं दृष्ट्वा अयं निष्पत्स्यते न वेति गोशालः प्रपृच्छ, ततः प्रभुणा सप्तापि तिलपुष्पजीवा मृत्वा एकस्यां शम्बायां तिला भविष्यन्तीति प्रोक्ते तद्वचनं अन्यथा कर्तुं तं स्तम्ब उत्पाट्य एकान्ते मुमोच, | ततः सन्निहितव्यन्तरैर्मा प्रभुवचोऽन्यथा भवत्विति वृष्टिश्चक्रे, गोखुरेण च आर्द्रभूमौ म तिलस्तम्बः स्थिरीब" विधिराजो दक्षो यत् विदूरेऽपि जने यस्मिन् यत्र वसति सति । यद् यस्य भवति योग्य तत्तस्य द्वितीयक ददति ॥ १ ॥ SAROONAMMAL
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy