SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ SCARE | तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः, ततः पूर्णकलशाख्येऽनार्यग्रामे गच्छतः खामिनो मार्गे द्वौ चौरी अपशकुनधिया असिं उत्पाटन्य हन्तु धावितो, दत्तोपयोगेन शक्रेण च वज्रेण हतो, ततः स्वामी भद्रिकापुर्यां वर्षा (4) श्चतुर्मासीक्षपणपारणां च बहिः कृत्वा क्रमात्तम्बालग्रामं गतः, तत्र पार्श्वसन्तानीयो बहुशिष्यपरि- चौरयोः वृतो नन्दिषेणनामाचार्यः प्रतिमास्थितश्चौरभ्रान्त्या आरक्षकपुत्रेण भल्लया हतो जातावधिः स्वर्जगाम, शेषं च अयस्कारगोशालवचनादि मुनिचन्द्रवत्, ततः स्वामी कृपिकसन्निवेशं गतः, तंत्र चारिकशंकया गृहीतः, पान्तेिवा- स्य व्यन्तसिनीभ्यां परिवाजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशाला स्वामितः पृथग्भूतोऽन्यस्मिन् श्चिोपस र्गाः पञ्चमी मार्गे गच्छन् पञ्चशतचोरैर्मातुला इति कृत्वा स्कन्धोपरि आरुह्य वाहितः, खिन्नोऽचिन्तयत्-स्वामिनैव सार्द्ध षष्ठी च चवरं इति, स्वमिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितः, तत्र एकोऽय. तुर्मासी स्कारः षण्मासी यावद्रोगी भूत्वा नीरोगः सन्नुपकरणान्यादाय शालायां आगतः, स्वामिनं निरीक्षण अमङ्गल. मिति बुद्धया घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः । ततः स्वामी ग्रामाकमन्निवेशं गतः, तत्रोद्याने विभेलकयक्षो महिमानं चक्रे, ततः शालिशीर्षे ग्रामे उद्याने प्रतिमास्थस्य खामिनो माघमासे त्रिपृष्ठभवापमानिता अन्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरन्यदुस्सहं शीतोपसर्ग चक्रे, प्रभु च निश्चलं विलोक्य उपशान्ता स्तुतिं चकार, प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशु-14 द्यमानस्य लोकावधिरुत्पन्नः। ततः स्वामी भद्रिकायां षष्ठवर्षासु (६) चतुर्मासतपो विविधानभिग्रहांश्च अकरोत्. AAAAAACHCRICRACC-%
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy