SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ या निवारवारपनाग्रहण दशमी CARRAGRA भूव, ततः प्रभुः कूर्मग्रामे गतः, तत्र च वैश्यायनतापसस्य आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यूकाबाहु-18 ल्यदर्शनात् गोशालो यूकाशय्यातर २ इति तं वारं वारं हसितवान्, ततस्तेन क्रुद्धेन तेजोलेश्या मुक्ता, तां च गोशालरक्षा कृपारसाम्भोधिर्भगवान् शीतलेश्यया निवार्य गोशालं रक्षितवान्, ततो महुलिसूनुस्तस्य तापसस्य तेजो दतेजोलेश्यो त्पादः लेश्यां विलोक्य कथमियमुत्पद्यते ? इति भगवन्तं पृष्टवान् , भगवानपि अवश्यंभावितया भुजङ्गस्य पयःपानमिव ताहगनर्थकारणं अपि तेजोलेश्याविधि शिक्षितवान् , यथा आतापनापरस्य सदा षष्ठतपसः सनखकु- चतुर्मासी |ल्माषपिण्डिकया एकेन च उष्णोदकचुलुकेन पारणां कुर्वतः षण्मास्यन्ते तेजोलेश्योत्पद्यते इति । ततः | सिद्धार्थपुरे व्रजन् गोशालेन स तिलस्तम्बो न निष्पन्न इत्युक्ते स एष तिलस्तम्बो निष्पन्न इति प्रभुः प्रत्याह, | गोशालोऽश्रद्दधत् तां तिलशम्बां विदार्य सप्त तिलान् दृष्ट्वा त एवं प्राणिनस्तस्मिन्नेव शरीरे पुनः परावृत्त्य समुत्पद्यन्ते इति मति नियतिं च गाढीकृतवान् । ततः प्रभोः पृथग्भूय श्रावस्त्यां कुम्भकारशालायां स्थितो भगवदुक्तोपायेन तेजोलेश्यां साधयित्वा त्यक्तव्रतश्रीपार्श्वनाथशिष्यात् अष्टाङ्गनिमित्तं चाधीत्याहङ्कारेण संवज्ञोऽहं इति ख्यापयति स्म , यच्चोक्तं किरणावलीकारेण 'गोशालाय तेजोलेश्योपायः सिद्धार्थेनोक्त' हति तचिन्त्यं, भगवतीमत्रावश्यकचूर्णिहारिभद्रीवृत्तिहमवीरचरित्राद्यनेकग्रंथेषु भगवतीक्त इत्यभिधानात् , ततः स्वामी श्रावस्त्यां दशम वर्षारानं (१०) विचिंत्र तपश्चाकरोदित्याद्यनुक्रमेण स्वामी बहुम्लेच्छां दृढभूमि गतः, तस्यां पहिः पेढालग्रामात् पोलासचत्यैऽष्टमभक्तेन एकरात्रिकी प्रतिमा तस्थिवान् । इतश्च सभागतः शस्त्रलोक्यजना KUMARIGANGANAGAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy