________________
कल्प. सुबो
व्या० ३
॥ ५९ ॥
मुकुटेन दीप्तं शिरो यस्य स तथा पुनः किंवि० ? ( हारुच्छयसुकयरइयवच्छे ) हारेण अवस्तृतं - आच्छादितं अत एव सुष्ठु कृतरतिकं द्रष्टृणां प्रमोददायि एवंविधं वक्षो- हृदयं यस्य स तथा पुनः किंवि० ? ( मुद्दियापिंगलंगुलिए) मुद्रिकाभिः पिङ्गलाः- पीतवर्णा अङ्गुलयो यस्य स तथा पुनः किंवि० ? ( पालंबलंबमाणसुकयपडउत्तरिज्जे ) प्रलम्बेन - दीर्घेण अत एव प्रलम्बमानेन ईदृशेन पटेन सुष्ठु कृतः उत्तरासङ्गो येन स तथा, पुनः किंवि० १ ( नाणामणिकणगरयणविमलत्ति ) नानाप्रकारैर्मणिकनकरत्नैर्विमलानि - दीप्तिमन्ति अत एव (महरिहत्ति) महार्हाणि ( निउणोवचियत्ति ) निपुणेन शिल्पिना उपचितानि - परिकर्मितानि ( मिसिमिसिंतत्ति ) देदीप्यमानानि एवंविधानि (विरइयत्ति ) विरचितानि ( सुसिलिट्ठत्ति ) सुश्लिष्टानि - सुयोजित सन्धीनि अत एव (विसित्ति ) विशिष्टानि - अन्येभ्योऽतिरमणीयानि (लट्ठत्ति) लष्टानि - मनोहराणि एवंविधानि ( आविद्धवीरवलए ) आविद्धानि - परिहितानि वीरवलयानि - वीरत्वगर्वसूचकानि वलयानि येन स तथा यः कश्चिद्वीरंमन्यः स मां विजित्य इमानि मोचयतु इतिबुद्धया धृतवीरवलय इत्यर्थः, उपसंहरति - ( किंबहुना ? ) बहुना वर्णकवाक्येन किं ? ( कप्परुक्खए विव अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतविभूषितः, तत्र कल्पवृक्षः अलङ्कृतः पत्रादिभिः विभूषितश्च पुष्पादिभिः, राजा तु अलङ्कृतो मुकुटादिभिः विभूषितो वस्त्रादिभिः, ईदृशो ( नरिंदे ) नरेन्द्रः ( सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं ) कोरिंटवृक्षसम्बन्धीनि माल्यानि-पुष्पापण मालायै हितानीति व्युत्पत्तेः तेषां दामभिः सहितेन छत्रेण ध्रियमाणेन (सेयवरचामराहिं उदूधुवमाणीहिं )
मज्जनादि सू. ६२
॥ ५९ ॥