SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्वेतवरचामरैरुद्धयमानैश्च शोभित इति शेषः पुनः किंवि० ? ( मंगलजयसद्दकपालोए) मङ्गलभूतो जयशब्दः कृत आलोके - दर्शने यस्य स तथा यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि० १ ( अणेगगणनायगत्ति ) अनेके ये गणनायकाः- स्वस्वसमुदायस्वामिनः ( दंडनायगत्ति ) दण्डनायकाः तन्त्रपालाः स्वराष्ट्रचिन्ताकर्त्तारः इत्यर्थः (रायत्ति ) राजानो - माण्डलिकाः (ईसरत्ति) ईश्वराः - युवराजाः 'पाटबीकुंवर' इति लोके, अत्र किरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति प्रयोगो लिखितः, स तु चिन्त्यः, असमासान्तागमनेन युवराजा इति प्रयोग भवनात् (तलवरत्ति ) तलवराः - तुष्ट भूपालप्रदत्तपहवन्धविभूषिता राजास्थानीयाः (माडंबियत्ति) माडम्बिका:- मडम्बस्वामिनः (कोडुंबियत्ति) कौटुम्बिका:- कतिपयकुटुम्बस्वामिनः (मंतित्ति) मन्त्रिणो - राज्याधिष्ठायकाः सचिवाः (महामंतित्ति) महामन्त्रिणः त एव विशेपाधिकारवन्तः (गणगत्ति) गणकाः - ज्योतिषिकाः (दोवारियत्ति ) दौवारिकाः - प्रहाराः (अमचत्ति) अमात्याःसहजन्मानो मन्त्रिण: ( चेडत्ति) चेटा - दासाः (पीठमद्दत्ति) पीठमर्द्दकाः- पीठं आसनं मदयन्तीति पीठमर्दकाः, आसन्नसेवकाः वयस्या इत्यर्थः (नगरत्ति) नगरा - नगरवासिनो लोकाः (निगमत्ति) निगमा - वणिजः (सेट्टित्ति) श्रेष्ठिनो-नगरमुख्यव्यवहारिणः ( सेणावइत्ति ) सेनापतयः चतुरङ्ग सेनाधिकारिणः ( सत्थवाहत्ति ) सार्थवाहाःसार्थनायकाः (दूअत्ति) दूताः - अन्येषां गत्वा राजादेश निवेदकाः (संधिवालत्ति ) सन्धिपालाः- सन्धिरक्षकाः (सद्धिं संपरिवुडे) एतैः सर्वैः सार्धं संपरिवृतः, ईदृशो नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामतीति योगः, अथ
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy