________________
समणसयाई बाप ) पञ्च भ्रमणशतानि ( ५०० ) वाचयति ( थेरे अज्जसुहम्मे ) स्थविर आर्यसुधर्मा ( अग्गिवेसायणगुत्तणं ) अग्निवेश्यायन गोत्र: ( पंच समणसयाई बाएइ ) पश्च श्रमणशतानि (५०० ) वाचयति ( थेरे मंडिअपुत्ते ) स्थविर: मण्डितपुत्रः ( वासिट्ठे गुत्तेणं) वासिष्ठ गोत्र : ( अट्ठाई ममणसयाई वाएइ) सार्धानि त्रीणि श्रमणशतानि ३२० वाचयति ( थेरे मोरिअपुत्ते ) स्थविर: मौर्यपुत्रः ( कासवगुणं) काश्यपगोत्र: ( अधुट्ठाई समणसयाई वाएइ) सार्द्धानि त्रीणि श्रमणशतानि ( ३५० ) वाचयति (थेरें अकंपिए) स्थविरः अकम्पितः ( गोयमसगुत्तेणं) गौतमगोत्रः ( थेरे अवलभाया ) स्थविर: अचलभ्राता च (हारिआयणे गुत्तेणं) हारितायनगोत्रः (ते दुन्निऽवि थेरा तिष्णि तिष्णि समणसयाई वाएंति) तौ द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणशतानि (३००) वाचयतः ( धेरे मेअ धेरे पभासे पए दुन्निवि थेरा) स्थविर: मेतार्यः स्थविरः प्रभासः एतौ द्वावपि स्थविरौ (कोडिन्नागुत्तेणं) कोडिन्यो गोत्रेण ( तिण्णि तिण्णि समणसयाइं वाएंति) त्रीणि त्रीणि श्रमणशतानि ( ३०० ) वाचयतः, ( से तेणद्वेणं अज्जो ! एवं बुच्चइ ) तत्तेन हेतुना हे आर्य ! एवं उच्यते ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन्, तत्र अकम्पिताचलभ्रात्रोरेकैव वाचना, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं नव गणा एकादश गणधराः यस्मात् एकवाचनिको यतिसमुदायो गण इति । अत्र मण्डितमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथत्जनकापेक्षया, तत्र मण्डितस्य
गणधरवाचनाःसू. ३