________________
कल्प.सुबोव्या०४
नामसंकल्पोद्भवः
॥ ७
॥
कर्मस्थानानि शैलगृहा:-पर्वतगृहाः, पर्वतं उत्कीर्य कृता गृहा इत्यर्थः, उपस्थानगृहा:-आस्थानसभाः भवनगृहा:-कुटुम्बिवसनस्थानानि, ततः श्मशानादीनां द्वन्द्वः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषु च यानि महानिधानानि (संनिक्खित्ताई चिट्ठति ) पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति (ताई सिद्धत्थरायभवणंसि | साहरंति ) तानि तिर्यग्जृम्भका देवाः सिद्धार्थराजभवने संहरन्ति-मुंचन्तीति योजना ।। (८८)॥
. ( रयणिं प णं समणे भगवं महावीरे) तत्र णमिति वाक्यालङ्कारे चस्यां च रात्रौ श्रमणो भगवान् महावीरः (नायकुलंसि साहरिए) ज्ञातकुले संहृतः (तं रयणिं च णं तं नायकुलं ) तस्यां रात्रौ-ततः प्रभृति इत्यर्थः तत् ज्ञातकुलं (हिरण्णणं वाढत्था) हिरण्यं-रूप्यं अघटित सुवर्ण वा (सुवण्णेणं) सुवर्णेन-प्रतीतेन | अवर्धत, एवं (धणेणं) धनेन, गणिम १ धरिंम २ मेय ३ पारिच्छेद्य ४ भेदाचतुर्विधेन, तदुक्तं-गणिमं जाइफलपुप्फलाई १ धरिमं तु कुंकुमगुडाइं २ । मिल्नं चोप्पडलोणाइँ ३ रयणवत्थाइ परिच्छिजं४।१॥(धन्नेणं)धान्येन चतुर्विंशतिभेदेन, तद्यथा-धन्नाई चउबीसं जव १ गोहुम २ सालि ३ वीहि ४ सट्ठी अ५।कुद्दव ६ अणुआ (जुवार) ७ कंगू ८ रालय ९(चीना) तिल १० मुग्ग ११ मासा य १२॥१॥ अयसि १३ हरिमंथ (चणा) १४ तिउडा (लांग) | १५ निप्फाव (बाल ) १६ सिलिंद (मठ) १७ रायमासा (चोळा) य १८ । उच्छू (बरटी) १९ मसूर २० तुवरी २१ कुलत्थ २२ तह धन्नय (धाणा) २३ कलाया (वाटणा) २४ ॥ २ ॥ ( रज्जेणं) राज्येन सप्ताङ्गेन (रटेणं) राष्ट्रेण-देशेन (बलेणं) बलं-चतुरङ्गसैन्यं तेन (वाहणेणं) वाहणेणं-औष्ट्रप्रमुखेण (कोसेणं)
RASHAN-%