________________
खपनिवेदमंसू.४९ फलपृच्छा
निषीदति (निसीइत्ता) निषद्य च (आमस्था) मार्गजनितश्रमापगमेम आश्वस्ततां उपगता, अत एव (वीसत्था) विश्वस्ता क्षोभाभावेन (सुहासणषरगया) सुखासनवरं गता, सुखेन उपविष्टा सती (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं (ताहिं इटाहिं) ताभिः इष्टाभिा (जाव संलवमाणी २) यावत् पूर्वोक्तखरूपाभिर्वाणीभिः संलपन्तीर ( एवं वयासी) एवं अवादीत् ॥ (४९) ॥ तत् किमित्याह| (एवं खलु अहं सामी) एवं निश्चयेन अहं हे स्वामिन् ! (अज तंसि तारिसगंसि) अद्य तस्मिन् तादृशे (सयणिजंसि) पल्यङ्क (वण्णओ) वर्णकः पूर्वोक्तः (जाव पडिबुद्धा) यावत् जागरिता तावद्वाच्यः, (तंजहा) तद्यथा ( गयवसहगाहा) 'गयवसह' इति गाथाऽप्यन्त्र वाच्या (तं एएसिं सामी) तस्मात् एतेषां हे स्वामिन् ! (उरालाणं) प्रशस्तानां ( चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां (के मन्ने ) मन्ये इति वितर्कार्थों निपातः, ततः कः ? अहं विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषो भविष्यतीति ॥ (५०)॥
(तए णं से सिद्धत्थे राया) ततः स सिद्धार्थो राजा (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( अंतिए ) अन्तिके-पाश्र्थात् ( एअम8) एनमर्थं (सुचा) श्रुत्वा श्रोत्रेण (निसम्मत्ति) निशम्य-हृदयेनावधार्य ( हहतुट्ठजावहियए ) हृष्टस्तुष्टः यावत् हर्षपूर्णहृदयः (धाराहयनीवसुरहिकुसुमत्ति ) धारासिक्तो यो नीपवृक्षः तस्य यत् सुगन्धि पुष्पं तद्वत् (चंचुमालइयरोमकूवे) उल्लसितानि रोमाणि कूपेषु यस्य स तथा, एवं