SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो- व्या० १ ॥१९॥ च्यवनकस्याणके इन्द्रहर्षेः स. १४ ॥१९॥ (मिसिमिसिंतत्ति) देदीप्यमानानि ( मणिरयणमंडिआउत्ति) मणयः-चन्द्रकान्तादयः रत्नानि-कर्केतना दीनि तैर्मण्डिते (पाउआओ ओमुअइत्ति ) ईदृश्यो पादुके अवमुञ्चति (ओमुइत्तत्ति) अवमुच्य ( एगसाडिअं उत्तरासंगं करेइ, करित्तत्ति ) एकपटं उत्तरासङ्गं करोति, तत् कृत्वा च ( अञ्जलिमउलिअग्गहत्थेत्ति) | अञ्जलिकरणेन मुकुलीकृती-योजिती अग्रहस्तो येन स तथाभूतः (तित्थयराभिमुहे सत्तट्ठ पयाई अणुगच्छइत्ति) सप्ताष्ट पदानि तीर्थकराभिमुखोऽनुगच्छति (अणुगच्छित्तत्ति ) तथा कृत्वा (वामं जाणु अंचेइत्ति) वामं जानु उत्पाटयति-भूमौ अलग्नं स्थापयति ( अंचित्तत्ति ) तथा संस्थाप्य (दाहिणं जाणुं धरणितलंसित्ति दक्षिणं जानुं धरणीतले ( साह(त्ति) निवेश्य (तिक्खुत्तोत्ति) वारत्रयं (मुद्धाणं धरणितलंसि निवेसेइत्ति) | मस्तकं धरणीतले निवेशयति (निवेसित्ता) तथा कृत्वा (ईसिं पचुन्नमइत्ति) ईषत् प्रत्युन्नमति-उत्तराधेन ऊों भवतीत्यर्थः (पचुन्नमित्तत्ति) ऊयाभूय (कडगतुडिअथंभिआओ भुआओ साहरइत्ति) कटकत्रुटिकाः-कङ्कणबाहु| रक्षकास्ताभिः स्तम्भिते भुजे वालयति (साहरित्तत्ति) वालयित्वा (करयलपरिग्गहिरं दसनहंति) करतलपरिगृहीतं-हस्तसम्पुटघटितं दश नखाः समुदिता यत्र स तथा तं (सिरसावत्तंति ) शिरसि-मस्तके आवतःप्रदक्षिणभ्रमणं यस्य एवंविधं (मत्थए अंजलिं कद्दत्ति) मस्तके अञ्जलिं कृत्वा (एवं वयासीति) एवं अवादीत् , (१४) किं तदित्याह-(नमुत्थु णति) णङ्कारः सर्वत्र वाक्यालङ्कारार्थः, नमोऽस्तु, केभ्यः ?-(अरहंताणंति) अर्हद्भ्यःत्रिभुवनकृतपूजायोग्येभ्यः, रागद्वेषरूपकर्मवैरिहननात् 'अरिहन्ताण' इति पाठः, रागद्वेषरूपकर्मबीजाभावेन
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy