________________
सौमनस्यं - तुष्टचित्तत्वं प्राप्तः (हरिसवसविसप्पमाणहिअपत्ति) हर्षवशेन विसत् हृदयं यस्य सः, प्रमुदितचित्तप्राग्भारेणैव ( धाराहयकयंबसुरहिकुसुमत्ति ) धाराहतं यत्कदम्बस्य सुरभिकुसुमं तद्वत् ( चंचुमालइ अत्ति ) रोमाश्चितः, अत एव ( ऊससिअरोमकूवेत्ति ) उच्छ्रितरोमकूपः, तथा (विअसिअवरकमलाणणनयणेत्ति) विकसितं वरं प्रधानं यत्कमलं तद्वत् आननं मुखं नयने च यस्य स तथा, प्रमोदपूरितत्वात् ( पयलिअत्ति ) प्रचलितानि - भगवद्दर्शनेन अधिकसम्भ्रमवत्त्वात् कम्पितानि ( वरकडगत्ति ) वराणि कटकानि - कङ्कणानि (तुडिअत्ति ) त्रुटिताश्व - बाहुरक्षकाः 'बहिरखा' इति लोके (केऊरत्ति) केयूराणि च - अङ्गदानि 'बाजूबन्ध' इति लोके (मउडकुंडलत्ति ) मुकुटं कुण्डले च प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा, (हारविरायंत वच्छेत्ति ) हारेण विराजमानं हृदयं यस्य स तथा, ततो विशेषणसमासः, (पालंबलंबमाणत्ति) प्रलम्बमानं यत्प्रालम्बो - झुम्बनकं ( घोलंत भूसणधरेत्ति ) दोलायमानानि भूषणानि च तानि धरति यः स तथा ( ससंभमंति) सादरं ( तुरिअं चवलं सुरिंदे सीहासणाओ अभुट्ठेइत्ति ) त्वरितं - सौत्सुक्यं चपलं-कायचाप योपेतं एवं यथा स्यात् तथा सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति (अभुट्ठित्तत्ति) अभ्युत्थाय यावत् (पादपीढाओ पचोरुहइत्ति) यत्र पादौ स्थाप्येते तत्पादपीठं कथ्यते तस्मात्प्रत्यवतरति ( पच्चोरुहित्तत्ति ) प्रत्यवतीर्य च पादुके अवमुञ्चति, किंविशिष्टे ते ? - ( वेरुलिअत्ति ) वैडूर्य-मरकतं नाम नीलरत्नं (वरिट्ठअंजणति ) वरिष्ठे - प्रधाने रिष्ठअञ्जननाम्नी श्यामरत्ने, एतै रत्नैः कृत्वा ( निउणोवचिअत्ति ) निपुणेन शिल्पिना रचिते इव, पुनः किंवि० ?