SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोव्या०१ ॥१८॥ वीरदर्शन सू. १४ ॥१८॥ CACROCRA यानि तन्त्र्यादीनि तेषा, तत्र (तंतीतलतालत्ति) तन्त्री-वीणा तलताला:-हस्ततालाः (तुडियत्ति) टितानि-अन्यवादित्राणि (घणमुइंगत्ति) घनमृदङ्गो-मेघध्वनिमर्दलो, तथा ( पडुपडहवाइयरवेणंति) पटुपटहस्य यद्वादितं वादनं एतेषां महता शब्देन (दिव्वाइं भोंगभोगाई भुञ्जमाणे विहरइ ) देवयोग्यान् भोगाईभोगान् भुञ्जानो विहरति ॥ (१३)॥ पुनः स किं कुर्वन्नित्याह-(इमं च णंति ) इमं (केवलकप्पंति) सम्पूर्ण (जंबुद्दीवं दीवंति ) जम्बूद्वीपं द्वीप (विउलेणति ) विपुलेन-विस्तीर्णन (ओहिणत्ति) अवधिना (आभोएमाणे आभोएमाणे विहरइत्ति) अवलोक| यन् अवलोकयन् विहरति-आस्ते इति सम्बन्धः (तत्थ णं समणं भगवं महावीरंति) तत्र समये श्रवणं भगवन्तं महावीरं (जंबुद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्वीपनाम्नि द्वीपे (भारहे वासेत्ति) भरतक्षेत्रे (दाहिणभरहेत्ति) दक्षिणार्धभरते (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामनामके नगरे ( उसमदत्तस्सत्ति) ऋषभदत्तस्य (माहणस्सत्ति) ब्राह्मणस्य, किंवि०?- (कोडालसगुत्तस्सत्ति) कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः (भारिआए देवाणंदाए माहणीएत्ति) तस्य भार्याया देवानन्दाया ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए वकंतति) कुक्षौ गर्भतया उत्पन्नं (पासइ पासित्ता) पश्यति दृष्ट्वा ( हतुट्ठचित्तमाणंदिए ) हृष्टः तुष्टः चित्तेन आनन्दितः (गंदिएत्ति) हर्षधनेन समृद्धतां गतः (परमाणंदिएत्ति) अतीव समृद्धभावं गतः (पीइमणे) प्रीतिमनसि यस्य सः (परमसोमणस्सिए) परम ॐACC344444- 95 ORE
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy