SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ %A SHREERSote |च, मङ्गलमिति एकं अयं आचारः, अपरं च मङ्गलं-मङ्गलकारणं भवति वर्धमानतीर्थे, कस्मादेवं इत्याह-यस्मा दिह परिकथितानि 'जिण'त्ति जिनानां चरितानि १ 'गणहराइथेरावली ति गणधरादिस्थविरावली २ 'चरित्त'Iन्ति सामाचारी ३ ॥ तत्र प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथम श्रीवीरचरित्रं वर्णयन्तः | | श्रीभद्रबाहुस्वामिनो जघन्यमध्यमवाचनात्मकं प्रथमं सूत्रं रचयन्ति (तेणं कालेणं) तस्मिन् काले, अवसर्पिणीचतुर्थारकपर्यन्तलक्षणे, णकारः सर्वत्र वाक्यालङ्कारार्थः (तेणं समएणं) निर्विभाज्यः कालविभागः समयस्तस्मिन् समये (समणे भगवं महावीरेत्ति) श्रमणः-तपोनिरतः 'भगवति भगवान् अर्कयोनिवर्जितद्वादशभगशब्दार्थवान् , यदाहुः-'भगोऽर्क १ ज्ञान २ माहात्म्य ३ यशो४ वैराग्य ५ मुक्तिषु ६ । रूप ७ वीर्य ८ प्रयत्ने ९च्छा १० श्री ११ धमै १२ श्वर्य १३ योनिषु १४ ॥१॥' अत्र आद्यान्त्यो अर्थी वर्जनीयौ, ननु अन्त्योऽर्थस्तु वयं एव, परं अर्कः कथंः वयंः?, सत्यं, उपमानतया अर्को भवति, परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यर्थो न लगतीति वार्जतः, 'महावीरे'त्ति कर्मवैरिपराभवसमर्थः, श्रीवर्धमानस्वामीत्यर्थः (पञ्चहत्थुत्तरे होत्थत्ति) हस्तोत्तरा-उत्तराफालगुन्यः, गणनया ताभ्यो हस्तस्य उत्तरत्वात् , ताः पञ्चसु स्थानेषु यस्य स पश्चहस्तोत्तरो भगवान् 'होत्थति अभवत् ॥ अथ षदकल्याणकवादी आहननु 'पश्चहत्थुत्तरे साइणा परिनिव्वुडे' इति वचनेन महावीरस्य षट्कल्याणकत्वं संपन्नमेव, मैवं, एवं उच्यमाने 'पश्चउत्तरासाढे अभीइछ? होत्थ' त्ति जम्बूद्वीपप्रज्ञप्तिवचनात् श्रीऋषभस्यापि षट् कल्याणकानि वक्तव्यानि A-%%%AKISASRAEARS
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy