SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सुखावबोधाय चास्य यंत्रम् श्रीवीरस्य जन्म सू. PLEASCHI NSKA5% ९८ ९८ ९९ ९ ९ ९ ९44९८ ९९९९९९ ९ ९ ९मा. ४२६२८६६१९ ७२६ ६ ६२०/२१ ६२६६५. ८८ ६ ७ दि. (उच्चट्टाणगएस गहेसु) तदानीं ग्रहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्-अर्काधुच्चान्यज १ वृष २-13 मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजोऽशैः । दिग् १० दहना ३ष्टाविंशति २८ तिथी १५ षु ५ नक्षत्र २७विंशतिभिः २० ॥१॥ अयं भावः-मेषादिराशिस्थाः सूर्यादय उच्चाः, तत्रापि दशादीनशान यावद् परमोच्चाः । Hoga एषां फलं तु--सुखी १ भोगी २ धनी ३ नेता ४, जायते मण्डलाधिपः ५। नृपति ६ श्चक्रवर्ती च ७, क्रमादुच्चग्रहे फलम् ॥ १॥ तिहिं उच्चेहिं नरिंदो पञ्चहिं तह होइ अद्धIS चक्की अ । छहिं होइ चकवट्टी सत्तहिं तित्थङ्करो होइ ॥२॥ (पढमे चंदजोए) प्रथमे-प्रधाने चन्द्रयोगे सति ( सोमासु दिसासु ) सौम्यासु-रजोवृष्ट्यादिरहितासु दिक्षु वर्तमानासु, 12 पुनः किंविशिष्टासु दिक्षु ? (वितिमिरासु) अन्धकाररहितासु, भगवजन्मसमये सर्वत्र उद्योतसद्भावात् , पुनः २ त्रिपूचषु नरेन्द्रः पञ्चसु तथा भवत्यर्धचक्री । षट्मुः भवति चक्रवर्ती सप्तसु तीर्थयरो भवति ॥1॥ कर्क: तुला शनिः २० मीन: शुक्र २७ कन्या बुधः मृगः मंगल: A
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy