SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ४ ॥ ७६ ॥ रति - कुट्टिमतले विचरति, अनेन प्रकारेण ( सुहंसुहेणं तं गर्भ परिवहइ ) सुखसुखेन तं गर्भं परिवहतीति भावः ॥ ।। ( ९५ ) ॥ ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः ( दुचे पक्खे) द्वितीयः पक्षः (चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः ( तस्स णं चित्तसुद्धस्स ) तस्य चैत्रशुद्धस्य ( तेरसीदिवसेणं) त्रयोदशीदिवसे ( नवहं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु व्यतिक्रान्तेषु (अद्धट्टमाणं राइंदिआणं विता ) अर्धाष्टमरात्रिंदिवाधिकेषु सार्धसप्तदिनाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु इति भावः, तदुक्तं "दुहं वरमहिलाणं गन्भे वसिऊण गभसुकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे || १ || " इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथा चोक्तं-- "दु १ चउत्थ २ नवम ३ बारस ४ तेरस ५ पन्नरस ६ सेस १८ गन्भठिई । मासा अड नव तदुवरि उहाउ कमेणिमे दिवसा ॥ १ ॥ चउ १ पणवीस २ छद्दिण ३ अडवीसं ४ छच ५ छचि ६ गुणवीसं ७ । सग ८ छव्वीसं ९ छ १० च्छ ११ वीसि १२ गवीसं १३ छ १४ छब्वीसं १५ ।। २ ।। छ १६ पण १७ अड १८ सत्त १९ द्वय २० अट्ठ २१ २२ छ २३ सत्त २४ होन्ति गन्भदिण - " ति सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते ॥ २ द्वयोर्वर महिलयोर्ग में उषित्वा गर्भसुकुमालः । नव मासान् प्रतिपूर्णान् सप्त च दिवसान् समतिरेकान् ॥ १ ॥ श्रीवीरस्य जन्म सू. ९६ ॥ ७६ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy