________________
C
कल्प.सुबोव्या.३ ॥५८॥
स्समे) अपगतपरिश्रमः ( अदृणसालाओ पडिनिक्खमइ ) अदृनशालायाः प्रतिनिष्क्रामति ।। (६१)। (अणसालाणो पडिनिक्खमित्ता) अहनशालायाः प्रतिनिष्क्रम्य (जेणेव मजणधरे ) यत्रैव मजनगृहं
मजनादि (तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य ( मजणघरं अणुपविसइ) मज्जनगृहं
सू. ६२
॥ ५८॥ | अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य ( समुत्तजालाकुलाभिरामे ) समुक्तं-मुक्ताफलयुक्तं यत् जालं8 गवाक्षस्तेन आकुलो-व्याप्तोऽभिरामश्च यः तस्मिन् (विचित्तमणिरयणकुहिमतले) विचित्राणां मणिरत्नानां
कुहिमः-बद्धभूभागो यस्य स तथा तस्मिन् (रमणिजे) रमणीये (पहाणमंडवंसि )एवंविधे स्लानमण्डपे (नाणामणिरयणभत्तिचित्तंसि) तथा नानामणिरत्नभक्तिभिः चित्रे (पहाणपीढंसि ) एवं विधे स्लानपीठे (सुहनि|सन्ने ) सुखेन निषण्णः-उपविष्टः सुखनिषण्णः सन् (पुप्फोदएहि य) पुष्पोदकैः-पुष्परसमिधैर्जलैः ( गंधोदएहि य) गन्धोदकैः-श्रीखण्डादिरसमित्रैर्जलैः ( उण्होदएहि य) उष्णोदकैः (सुहोदएहि य) शुभोदकैःतीर्थजलैः (सुद्धोदएहि य ) शुद्धोदकैः-स्वभावनिर्मलोदकैः एवंप्रकारैर्विविधपानीयैः कृत्वा ( कल्लाणकरणप-11 | वरमजणविहियमजिए) कल्याणकरणे प्रवरः-प्रवीण एवंविधो यो मन्जन विधिस्तेन मन्जितः तादृशैः पुरुषैरिति शेषः (तत्थ कोउअसएहिं बहुविहेहिं ) तत्र-लानावसरे कौतुकशतैः-रक्षादीनां शतैः बहुविधैः संयुक्ते, अथ कीदृशो राजा? (कल्लाणगपवरमजणावसाणे) कल्याणकारि एवंविधं यत् प्रवरमजनं तस्यावसाने-प्रान्ते (पम्हलसुकुमालगंधकासाइअलूहियंगे) पक्ष्मला अत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्ता
ESSAGRA
AA-%
%%AG