________________
लेखशालामोचन
लायाम् ॥१॥ लग्नदिवसव्यवस्थितिपुरस्सरं परमहर्षसंपन्नौ । प्रौढोत्सवान्महान् वितेनतुर्घनधनव्ययतः ॥ २ ॥ तथाहि-गजतुरगसमूहः स्फारकेयूरहारैः, कनकघटितमुद्राकुण्डलैः कङ्कणाद्यैः। रुचिरतरवुकूलैः पश्चवर्णैस्तदानीं, स्वजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥३॥ तथा-पण्डितयोग्यं नानावस्त्रालङ्कारनालिकेरादि । अथ लेखशालिकानां दानार्थमनेकवस्तूनि ॥ ४ ॥ तथाहि-पूगीफलशृङ्गाटकखजूसितोपलास्तथा खण्डा । चारुकुलीचारुबीजाद्राक्षादिसुखाशिकावृन्दम् ॥ ५॥ सौवर्णरानराजतमिश्राणि च पुस्तकोपकरणानि । कमनीयमपीभाजनलेखनिकापट्टिकादीनि ॥६॥ वाग्देवीप्रतिमा कृतये सौवर्णभूषणं भव्यम् । नव्यबहुरत्नखचितं छात्राणां विविधवस्त्राणि ॥ ७ ॥ इत्यादिसमग्रपठनसामग्रीसहितः कुलवृद्धाभिस्तीर्थोदकैः लपितः परिहितप्रचुरालङ्कारभासुरः शिरोधृतमेघाडम्बरच्छत्रश्चतुश्चामरवीजिताङ्गश्चतुरङ्गसैन्यपरिवृतो वाद्यमानानेकवादित्रः पण्डितगेहं उपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीतकेसरति. लकादिसामग्रीं यावत् करोति तावत् पिप्पलपर्णवत् गजकर्णवत् कपटिध्यानवत् नृपतिमानवत् चलाचलसिंहासनः शक्रोऽवधिना ज्ञाततत्स्वरूपो देवान् इत्थं अवादीत्-अहो! महच्चित्रं ! यद्भगवतोऽपि लेखशालायां मोचनं, यतः-साऽऽने वन्दनमालिका स मधुरीकारः सुधायाः स च, ब्राह्मथाः पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितो। कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेखशाला. कृते ॥१॥ मातुः पुरो मातुलवर्णनं तत्, लङ्कानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः