________________
२
॥ कल्पसूत्रविषयानुक्रमः ॥
%
सूत्रामा
पत्राङ्कः
AE%
विषयः मजलादि आचेलक्यादयः कल्पाः आचाग्मेदे कारण दृष्टाम्ताश्च चतुर्मास्याः परतः स्थाने कारणानि चतुर्मासीयोग्यक्षेत्रगुणाः तृतीयौषधदृष्टान्तः कल्पमहिमा पूर्वलेखने मषीमानम् वाचनाश्रवणाधिकारिणः चैत्यपरिपाट्यादीनि पञ्च कार्याणि अष्टमतपसि नागकेतुकथा संक्षिप्तवाचनया श्रीवीरचरित्रम् षट्कल्याणकवादखण्डनम्
विषयः सूत्राङ्कः पनाङ्कः । विषयः
सूत्राः मध्यमवाचनया श्रीवीरचरित्रम् २ १० शक्रस्तवः (मेघकुमारकथा च) १५ श्रीवीरस्य गर्भावतारः ।
- इति प्रथम व्याण्यानम् देवानन्दायाः स्वप्नदर्शनम्
श्रीवीरवन्दनं चिन्ता च ऋषभदत्तपावे गमनम्
भहंदाद्युत्पत्ती योग्यायोग्यकुलानि स्वमनिवेदनम्
आश्चर्यदशकं सप्तविंशतिर्भवाश्च फलस्य पृच्छा ततो विचारणं च . संक्रमचिन्ता स्वामफलकथनं स्वनाधिकारश्च
श्रीवीरस्य गर्भान्तरसंक्रमः बाल्यातिक्रमे पुत्रविज्ञानादि फलं ९ संक्रमज्ञानं श्रीवीरस्य स्वप्नफलनिवेदनम्
१० गर्भापहारात् देवानन्दास्वमापहारः स्वप्नफलाङ्गीकारो हर्षश्च " त्रिशलावासगृहगर्भसंक्रमी स्वशफल वचसोऽङ्गीकारः १२ १६ गजादिस्वप्नचतुर्दशकम् इन्द्रस्वरूपं( कार्तिकश्रेष्ठिकथा ) "
तत्तत्स्वप्नवर्णनम् श्रीवीरगर्भावतारे दर्शनाद् हर्षः १४
द्वितीयं ब्याख्यानं
3
A