________________
BOSSSSSSSSSS
| तूलं-अर्कतूलं एभिः तुल्यः-समानः स्पर्शो यस्य म तथा तस्मिन् , एतद्वस्तुवत्कोमले इत्यर्थः, पुनः किंवि०?(सुगंधवरकुसुमचुन्नसयणोवयारकलिए) सुगन्धवरैः-अतिसुगन्धैः कुमुमैः चूर्णैः-वासादिभिश्च यः शयनो- लगजस्वमवपचार:-शय्यासंस्क्रिया तेन कलिते, कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः, (पुव्वरत्तावरत्तकालसमयंसि ) मध्य- र्णनं सू.३३ रात्रकालप्रस्तावे (सुनजागरा ओहीरमाणी ओहीरमाणो) सुप्तजागरा अल्पनिद्रां कुर्वती २ (इमे एयारूवे) इमान् एतद्रूपान् ( उराले ) प्रशस्तान् ( जाव चउद्दन महासुमिणे) यावत् चतुर्दश महास्वप्नान् (पासित्तार्ण पडिबुद्धा) दृष्ट्वा जागरिता, (तंजहा) तद्यथा-गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयर ७ झयं ८ कुंभं ९ । पउमसर १० सागर ११ विमाण-भवण.१२ रयणुच्चय १३ सिहं च १४ ॥१॥ इयं गाथा सुगमा । (तर णं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी (तप्पढमयाए) ततप्रथमतया प्रथमं इत्यर्थः इभ स्वप्ने पश्यतीति सम्बन्धः, अत्र प्रथमं इभं पश्यतीति यदुक्तं तत् बहीभिर्जिनजननीमिस्तथादृष्टत्वात् पाठानुक्रममपेक्ष्योक्तं, अन्यथा ऋषभमाता प्रथमं वृषभं वीरमाता च सिंहं ददर्शति, अथ कीदृशं इभं पश्यति?-(चउइंतत्ति) चत्वारो दन्ता यस्य स चतुर्दन्तस्तं, कचित् 'तओअचउइंत' इति पाठस्तत्र ततौजसो-महाबलबन्तश्चत्वारो दन्ता यस्येति व्याख्येयं, पुनः कीदृशं ?-(ऊसित्ति) उच्छ्रित-उत्तुङ्गः तथा (गलिअ
.. एवं पञ्चकल्याणकपाठोऽपि बाहुल्यापेक्षयेति वचस्तु कल्पनोजवत्वेन न मानं, यथाऽऽवश्यकादी स्वमदर्शनविषये सष्ट उल्लेखः न तथा षटकक्याणवत्तागन्धोऽपि जिनवहभात प्राक् , प्रत्युत पञ्चाशके श्रीवीरस्यैव परिगणितानि पञ्च कल्याणकानि नवरं उसइंति कपोक्तव