________________
अभिप्रायकथनं गुणनामकरणम् सू.१०५-७
RKER%ARA
(जिमियभुशुत्तरागयावि य णं समाणा) ततः जिमिती भुक्त्युत्तरं-भोजनानन्तरं आगतौ-उपवेशनस्थाने समागतो अपि च निश्चयेन एवंविधौ सन्तो (आयंता चोक्खा परमसुइभूया) आचान्तौ-शुद्धोदकेन कृता. | चमनौ, ततश्च लेपसिक्थाद्यपनयनेन चोक्षौ, अत एव परमपवित्रीभूतो सन्तौ (तं मित्तनाइनियगसयणसंबंधि परियणं)तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं (नायए खत्तिए, अ)ज्ञातजातीयांश्च क्षत्रियान् (विउलेणं पुप्फवत्थगंधमल्लालंकारेणं) विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना ( सकारेंति सम्माणेति ) सत्कारयतः सन्मानयतः (सकारिता सम्माणित्ता ) सत्कार्य सन्मान्य च (तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स) तस्यैव मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनस्य (नायाणं खत्तिआण य पुरओ) ज्ञातजातीयानां क्षत्रियाणां च पुरतः ( एवं वयासी) एवं अवादिष्टाम् ।। (१०५)॥
(पुबिपि णं देवाणुप्पिया !) पूर्वमपि भो देवानुप्रियाः!-भोः स्वजनाः ! ( अम्हं एयंसि दारगंसि गम्भं वक्रतंसि समाणंसि ) अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति ( इमे एयारूवे अन्भत्थिए जाव समुप्पजित्था) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुत्पन्नोऽभूत् , कोऽसौ ? इत्याह-(जप्पभिई च णं अम्हं एस दारए कुच्छिसिं गम्भत्ताए वक्रते) यतःप्रभृति अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिई | च णं अम्हे ) तत्प्रभृति वयं (हिरण्णेणं वड्ढामो) हिरण्येन-रूप्येण वर्धामहे (सुवण्णेणं वड्ढामो) सुवर्णेन | वर्धामहे (धणेणं धन्नेणं रजेण जाव सावइजेणं) धनेन धान्येन राज्येन यावत् स्वापतेयेन-द्रव्येण (पीइस
.