________________
)
कृत्वा - गुरुत्वेन कृत्वा विहरन्ति ( कप्पड़ से आपुच्छिउं आयरिय वा जाव जं वा पुरओ काउं विहरइ ) कल्पते तस्य आपृच्छय आचार्यं यावत् यं वा पुरतः कृत्वा विहरति, अथ कथं प्रष्टव्यमित्याह - (इच्छामि णं भंते! तुभेहिं अन्भणुन्नाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा इच्छाम्यहं हे पूज्य ! भवद्भिः अभ्यनुज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा इति, (ते य से वियरिजा एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए पविसित्तए वा ) ते आचार्यादयः 'से' तस्य साधोः वितरेयुः - अनुज्ञां दद्युः तदा कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ( ते य से नो वियरिजा एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पविसित्तए वा ) ते आचार्यादयः तस्य नो आज्ञां दद्युः तदा नो कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा, ( से किमाहु भंते ! ) तत् कुतो हेतोः हे पूज्य ! इति पृष्ठे गुमराह( आयरिया पञ्चवायं जाणंति ) आचार्याः प्रत्यपायं-अपायं तत्परिहारं च जानन्तीति ॥ (४६ ) | ( एवं विहारभूमिं वा ) एवमेव विहारभूमिः - जिनचैत्ये गमिनं 'बिहारो जिनसद्मनी' तिवचनात् (वियारभूमिं वा ) विचारभूमिः - शरीरचिन्ताद्यर्थ गमनं ( अन्नं वा जं किंचि पओअणं ) अन्यद्वा यत्किञ्चित्प्रयोजनं लेपसीवन लिखनादिकं उच्छवासादिवर्ज सर्वमापृच्छयैव कर्त्तव्यमिति तवं ( एवं गामाणुगामं दृइजित्तए) एवं ग्रामानुग्राम हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा, अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥ ( ४७ ) ॥
आचार्या
४ द्याज्ञया गोचर्याविहा रभूम्यादि
सू. ४६-७