________________
पसरलो
॥१८७॥
(वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरिं विगई आहारित्तए) चतुर्मासकं स्थितः भिक्षुः इच्छेत् अन्यतरां विकृतिं आहारयितुं तदा (नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव जं वा पुरओ काउं विकृतचिविहरह ) नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् यं वा पुरतः कृत्वा विहरति ( कप्पह से आपुच्छित्ता
कित्सातपः
|संलेखनाआयरियं वा जाव आहारित्तए) कल्पते तस्य साधोः आपृच्छय आचार्य वा यावत् आहारयितुं, कथं प्रष्टव्यमि-10
विधिःस. त्याह-( इच्छामि गं भंते ! तुम्भेहिं अम्भणुन्नाए समाणे) अहं इच्छामि हे पूज्य ! युष्माभिः अभ्यनुज्ञातः सन् ( अन्नयरिं विगई आहारित्तए, तं एवइयं वा एवयखुत्तो वा) अन्यतरां विकृतिं आहारयितुं, तां एतावती
।॥१८७॥ एतावतो वारान् (ते य से वियरिजा, एवं से कप्पइ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य यदि आज्ञां दद्युः तदा तस्य कल्पते अन्यतरां विकृति आहारयितुं (ते य से नो वियरिजा एवं से नो कप्पड़ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य नो यदि आज्ञां दद्युः तदा तस्य नो कल्पते अन्यतरां विकृति अहारयितुं (से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-( आयरिया पञ्चवायं जाणंति) आचार्याः लाभालाभं जानन्ति ।। (४८)॥ (वासावासं पजोसविए भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छं ) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काश्चित् चिकित्सा, वातिक १ पैत्तिक २ श्लेष्मिक ३ मान्निपातिक ४ रोगाणामातुर १ वैद्य प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सा, तथा चोक्तम्-भिषग् ? द्रव्या २ ण्युपस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुगुणम् ॥१॥ दक्षो ?
PORECACACAMA%A9JHAL