SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ निधीहि य) यां कुन्धुं अणुद्धरीं दृष्ट्वा बहुभिः निर्ग्रन्थैः - साधुभिर्वह्नीभिः निर्ग्रन्थीभिश्च - साध्वीभिः ( भत्ताई पञ्चखायाई) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः (से किमाहु भंते!) शिष्यः पृच्छति - किमाहुर्भदन्ताःतत् किं कारणं यद् भक्तानि प्रत्याख्यातानि ?, गुरुराह - (अज्जप्पभिइ संजमे दुगराहए भविस्सह ) अद्य प्रभृति संयमो दुराराध्यो भविष्यति, पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावत् पाखण्डिसंकराच || ( १३३ )|| ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( इंदभूइपामुक्खाओ ) इन्द्रभूतिप्रमुखाणि ( चउद्दससमणसाहसीओ) चतुर्दश श्रमणानां सहस्राणि ( उक्कोसिआ समणसंपया हुत्था ) उत्कृष्टां एतावती श्रमणसम्पदा अभवत् ॥ ( १३४ ) | (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( अज्जचंदणापामुक्खाओ ) आर्यचन्द नाप्रमुखाणि (छत्तीसं अज्जियासाहस्सीओ ) षट्त्रिंशत् आर्यिकाणां सहस्राणि ( उक्कोसिया अजिया संपया हुत्था ) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ (१३५) | ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( संखसयगपामुक्खाणं ) शङ्खशतकप्रमुखाणां ( समणोवासगाणं ) श्रमणोपासकानां - श्रावकाणां ( एगा सयसाहस्सीओ ) एका शतसहस्री- एकं लक्षं ( अउणहिं च सहस्सा ) एकोनषष्टिश्च सहस्राः ( उक्कोसिया समणोवासगाणं संपया हुत्था ) उत्कृष्टा श्रमणोपासकानां सम्पदा अभवत् । (१३६ ) ॥ ( मणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( सुलसारेवइपामुक्खाणं ) सुलसारेवती संयताद्यनशनं सू. १३३ वीर श्रमणादिपक्षेत्
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy