SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कल्प.सूचोव्या०६ ॥१२३॥ प्रमुखाणां ( समणोवासियाणं ) श्रमणोपासिकानां ( तिन्नि सयसाहस्सीओ ) त्रीणि लक्षाणि (अट्ठारस साहस्स) अष्टादश महस्राश्च (उकोसिआ समणोवासिआणं संपया हत्था ) उस्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् , अत्र या सुलसा श्राविका सा द्वात्रिंशत्पुत्रजननी नागभार्या रेवती च प्रभारी श्रीवीरश्रम णादिपर्षत षधदात्री ज्ञेया ॥(१३७ )॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तिन्नि सया IR.१३४चउदसपुवीणं) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशानां ?-( अजिणाणं जिणसंकासाणं) असर्वज्ञानां, परं १४५ सर्वज्ञसदृशानां ( सव्वक्खरसन्निवाईणं ) सर्वे अक्षरसन्निपाता:-अक्षरसंयोगाः ज्ञेयतया विद्यन्ते येषां ते दा॥१२३॥ | तथा तेषां, पुनः कीदृशानां ? (जिणो विव अवितहं वागरमाणाणं) जिन इवावितथं-सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् ( उक्कोसिआ चउद्दसपुवीणं संपया हुस्था ) उत्कृष्टा एतावती | चतुर्दशपूर्विणां सम्पदा अभवत् ॥(१३८ )। (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तेरस सया ओहिनाणीणं ) त्रयोदश, शतानि अवधिज्ञानिनां, कीदृशानां ?-(अइसेसपत्ताणं) अतिशेषाअतिशयाः आमाँषध्यादिलब्धयस्तान प्राप्तानां ( उक्कोसिया ओहिनाणिसंपया हुत्था ) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् ।।(१३९ )। (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त सया केवलनाणीण) सप्त शतानि केवलज्ञानिनां (संभिन्नवरनाणदसणधराण) समिभन्न-सम्पूर्ण वरं-श्रेष्ठ यत् ज्ञानं दर्शनं च तयोः धारकाणां (उकोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्टा एतावती केवलज्ञानि
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy