________________
4%
कल्प. सुबोव्या०१
CASCASSE
महिमा
A
अनेन औषधेन किं ?, द्वितीयः प्राह-मदीयं औषधं विद्यमानं व्याधि हन्ति, रोगाभावे च न गुणं
तृतीयौषधन दोषं च करोति, राजा प्राह-भस्मनिहुततुल्येन अनेनापि पर्याप्तं, तृतीयः प्राह-मदीयं औषधं सद्भावे
समकल्परोग हन्ति, तदभावे च शरीरे सौन्दर्यवीर्यतुष्टिपुष्टिं करोति, राज्ञोक्तं-इदं औषधं समीचीनं, तद्वदयमपि |कल्पो दोषसद्भावे दोषं निराकरोति, दोषाभावे च धर्म पुष्णाति । । तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्तं पञ्चभिरेव दिनैः कल्पसूत्रं वाचनीयं, तच्च | यथा देवेषु इन्द्रः तारासु चन्द्रः न्यायप्रवीणेषु रामः सुरूपेषु कामः रूपवतीषु रम्भा वादित्रेषु भम्भा गजेषु ऐरावणः साहसिकेषु रावणः बुद्धिमत्तु अभयः तीर्थेषु शत्रुञ्जयः गुणेषु विनयः3 धानुष्केषु धनञ्जयः मन्त्रेषु नमस्कारः तरुषु सहकारः तथा सर्वशास्त्रेषु शिरोमणिभावं बिभर्ति, | यतः-नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात् तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥ १ ॥ तथाऽयं कल्पः साक्षात्कल्पद्रुम एव, तस्य च अनानुपूर्त्या उक्तत्वात् श्रीवीरचरित्रं बीजं श्रीपार्श्वचरित्रमङ्कुरः श्रीनेमिचरित्रं स्कन्धः श्रीऋषभचरित्रं शाखासमूहः स्थविरावली पुष्पाणि सामाचारीज्ञानं सौरभ्यं फलं मोक्षप्राप्तिः किश्च-वाचनात्साहाय्यदानात्, सर्वाक्षरश्रुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्तवाष्टकम् ॥१॥ ऐगग्गचित्ता जिणसासणम्मि, पभावणापूअपरायणा जे। तिसत्तवारं निसुणति कप्पं,
, एकाग्रचित्ता जिनशासने प्रभावनापूजापरायणा ये । त्रिसप्तवाराः शृणवन्ति कल्पं भवार्णवं गौतम ! ते तरन्ति ॥ १॥
4-535
S