SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तत्वात् , एवं विधा ये दुप्पयारप्पमहर्ण दुष्प्रचाराः चौरादयोऽन्यायकारिणस्तान प्रमईयति यस्तं, अन्यायकारि-| कल्प.सुबोध प्रचारनिवारकं इत्यथः, पुनः किंवि० ?-(सीअवेगमहणं) शीतवेगमथनं, आतपेन शीतवेगनिवारणात् , (पि है सूर्यस्वमः व्या० ३ स्छ) प्रेक्षते इति क्रियापदं प्रायोजितं, पुनः किंवि०?-(मेरुगिरिसययपरियडयं) मेरुगिरेः सततं परिवर्तकं मू. ३९ मेऊ आश्रित्य प्रदक्षिणया भ्रमन्तं इतियावत्, पुनः किंवि०१-(विसालं) विशालं-विस्तीर्णमण्डलं (सूरं) सूर्य इत्यपि विशेष्यं योजितं, पुनः किंवि०?-(रस्सीसहस्सपयलिअत्ति) रश्मिसहस्रेण-किरणदशशत्या कृत्वा प्रदलिता-प्रस्फोटिता (दित्तसोह) दीतानां-चन्द्रतारादीनां शोभा येन स तथा तं, येन स्वकिरणः सर्वेषां अपि प्रभा विलुप्ताऽस्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात् , अन्यथा कालविशेषे अधिका अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषु-'ऋतुभेदात्पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः। शतानि द्वादश १२०० मधौ, त्रयोदश १३०० तु माधवे ॥ १॥ चतुर्दश १४०० पुनज्येष्ठे, नभोनभस्ययोस्तथा |१४००-१४०० | पंचदशैव १५०० त्वाषाढे, षोडशैव १६०० तथाऽऽश्विने ॥ २॥ कार्तिके त्वेकादश च ११००, शतान्येवं ११०० तपस्यपि । मार्गे च दश सार्धानि १०५०, शतान्येवं १०५० च फाल्गुने ॥ ३ ॥ पौष एव परं |मासि, सहस्रं १००० किरणा रवेः ७ ।। (३९)॥ चैत्रे वैशाखे ज्येष्ठ आषाढे श्रावणे भाद्रपदे आश्विने कार्तिके मार्ग पौषे माघे फाल्गुने १२०० १३०० १४००। १५०० १४०० १४०० । १६०० ११०० १०५० १००० ११०० १०५० Recoracocat 5*六十六六玲六中A*A *A++K
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy