________________
सूर्यस्खमः
SAHARANASALARIA
रिप्फुडं ) तमःपटलं-अन्धकारसमूहस्तस्य परिस्फोटक-नाशकं इत्यर्थः (चेव) निश्चयेन, पुनः किंवि.?-(ते. असा पजलतरूवं ) तेजसैव प्रज्वलत्-जाज्वल्यमानं रूपं यस्य स तथा तं, स्वभावतस्तु सूर्यबिम्बवत्तिनो बादरपृव्वीकायिकाः शीतला एव, किन्त्वातपनामकर्मोदयात्तेजमैव एते जनं व्याकुलीकुर्वन्तीति ज्ञेयं, पुनः किंवि० ?-(रत्तासोगति ) रक्ताशोकः-अशोकवृक्षविशेषः (पगासकिंसुअत्ति) प्रकाशकिंशुकः-पुष्पितपलाशः (सुअमुहगुंजद्धत्ति) शुकमुखं गुञ्जार्घ च प्रसिद्धं (रागसरिसं) एतेषां बस्तूनां यो रागो-रक्तत्वं तेन सदृशं, पूर्वोक्तवस्तुवत् रक्तवर्ण इत्यर्थः, पुनः किंवि०?-(कमलवणालंकरणं) कमलवनानां अलङ्करणं-शोभाकारक विकाशकं इतियावत् . विकसितानि हि तानि अलङ्कृतानीव विभान्ति, पुनः किंवि०?-(अंकणं जोइसस्स) ज्योतिषस्य-ज्योतिश्चक्रस्य अङ्कनं-मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुनः किंवि० ?-(अंबरतलपईवं) अम्बरतले प्रदीपं-आकाशतलप्रकाशकं, पुनः किंवि० ?-( हिमपडलगलग्गहं) हिमपटलस्य-हिमसगृहस्य गलग्रहं-गलहस्तदायकं, हिमस्फोटकमित्यर्थः, पुनः किंवि० (गहगणोरुनायगं) ग्रहगणस्य-ग्रहसमूहस्य उरुः-महान् नायको यः स तथा तं, पुनः किंवि० ?-(रत्तिविणासं) रात्रिविनाशं, रात्रिविनाशकारणं इत्यर्थः. पुनः किंवि०?-(उदयत्थमणेसु मुहां सुहदसणं) उदयास्तसमययोः-उदयवेलायां अस्तवेलायां च मुहर्ग यावत् सुखदर्शनं, सुखेन अवलोकनीयं इत्यर्थः, ( दुन्निरिक्वरूवं ) अन्यस्मिन् काले दुर्निरीक्ष्यरूपं, सम्मुखं | विलोकयितुं न शक्यते इत्यर्थः पुनः किंचि ?-(रत्तिमुद्धंतत्ति) रात्रौ उता:-स्वेच्छाचारिणः, मकारोऽत्र प्राकृ