________________
बाहिं अद्धनवमेहि अ मासाहास्यायः, श्रीवीरनिर्वाणाच
सहस्रप्रमाणयोः पञ्च
तृतीयारके (विइकताए ) व्यतिक्रान्ते-अतीते (दूसमसुसमाए समाएत्ति) दुष्षमसुषमानाम्नि चतुर्थारके (बहु
विइताएत्ति) बहुव्यतिक्रान्ते किञ्चिदने, तदेवाह-(सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहि Pऊणियाएत्ति ) द्विचत्वारिंशद्वर्षसहस्या ४२००० ऊना एका सागरकोटाकोटिश्चतुर्थारकप्रमाणं, तत्रापि चतुर्था-|
रकस्य ( पञ्चहत्तरीए वासेहिं अद्धनवमेहि अ मासेहिं सेसेहिति) पञ्चसप्तति ७५ वर्षेषु साष्टिमामासाधिकेषु शेषेषु श्रीवीरावतारः, द्वासप्ततिर्वषाणि च श्रीवीरस्यायुः, श्रीवीरनिर्वाणाच त्रिभिः सार्धाष्टमासश्चतुर्थारकसमाप्तिः ततः, पूर्वोक्ता या द्विचत्वारिंशद्वर्षसहस्री सा एकविंशत्येकाशतिवर्षसहस्रप्रमाणयोः पञ्चमारकषष्ठारकयोः सम्बन्धिनी ज्ञेया, (इकवीसाए तित्थयरेहिंति) एकविंशतो तीर्थकरेषु (इक्खागकुलसमुप्पन्नेहिति) ईक्ष्वाकुकुलसमुत्पन्नेषु ( कासवगुत्तेहिंति ) काश्यपगोत्रेषु. (दोहि अत्ति) द्वयोः मुनिसुव्रतनेम्योः | ( हरिवंशकुलसमुप्पन्नहिति) हरिवंशकुलसमुत्पन्नयो (गोयमसगुत्तेहिति) गौतमगोत्रयोः, एवं च (तेवीसाए |तित्थयरोह विइकंतेहिंति ) त्रयोविंशतो तीर्थकरेषु अतीतेषु (समणे भगवं महावीरेत्ति) श्रमणो भगवान् | महावीरः, किंविशिष्टः?-(चरमतित्थयरेत्ति) चरमतीर्थङ्करः, पुनः किंविशिष्टः?-(पुवतित्थयरनिहिडेत्ति) पूर्वतीर्थङ्करनिर्दिष्ट:-श्रीवीरो भविष्यतीत्येवं पूर्वजिनैः कथितः (माहणकुंडग्गामे नयरेत्ति) ब्राह्मणकुंडग्राम
. पूर्वतीर्थकरेत्यस्यादिजिनेनेत्यर्थ कथयित्वा भववर्णनं कृतं केनचित् तच्चिन्त्य, सर्वजिनश्चतुर्विंशतिस्तवोदितेः, निगमसंबन्धेनावश्यकादौ भवक्रमसंबन्धेन च वीरचरित्रादौ पूर्व भववर्णनं दृष्ट्राऽत्राप्यत्रैव भववर्णनं युक्तमित्याख्यानं अनाभोगश्चलं
CCC-C4--04-09-04-%ESEE