________________
--
कल्प. सुबोन्या०६ ॥१०॥
15A4%
भूव, स च प्रभु प्रतिमास्थं विलोक्य क्रुधा ज्वलन् सूर्य दृष्ट्वा दृष्ट्वा दृष्टिज्वालां मुमोच, मुक्त्वा च मा पतनयं | मां आक्रामतु इत्यपसरति, तथापि भगवांस्तथैव तस्थौ, ततोभृशं क्रुद्धो भगवन्तं ददंश, तथापि भगवन्तं अव्याकुलमेव दृष्ट्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा “बुज्झ वुज्झ चंडकोसिआ!" इति भगवद्वचनं च समाकर्ण्य जातजातिस्मृतिः प्रभु त्रिः प्रदक्षिणीकृत्य अहो अहं करुणासमुद्रेण भगवता दुर्गतिकूपादुद्धत इत्यादि मनसा विचिन्तयन् प्रपन्नानशनः पक्षं यावहिले तुण्डं प्रक्षिप्य स्थितो, घृतादिविक्रायिकाभिः घृतादिच्छिटाभिः पूजितो घृतगन्धागतपीपीलिकाभिः भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्टया सिक्तो मृत्वा सहस्रारे
सुरो बभूव, प्रभुरपि अन्यत्र विजहार । उत्तरवाचालायां नागसेनः स्वामिनं क्षीरेण प्रतिलम्भितवान्, पश्च | दिव्यानि जातानि, ततः श्वेताम्ब्यां प्रदेशी राजा स्वामिनो महिमानं कृतवान्, ततः सुरभिपुरं गच्छन्तं स्वामिनं पञ्चभी रथै–यका गोत्रिणो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतः, तत्र गङ्गानयुत्तारे सिद्धयात्रो | नाविको लोकान् नावमारोहयति, भगवानपि तां नावमारूढः, तस्मिन्नवसरे च कौशिकारटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगौ-अद्यास्माकं मरणान्तं कष्टं आपतिष्यति, परं अस्य महात्मनः प्रभावात् मङ्कटं विलयं यास्यति, एवं च गङ्गां उत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रदेवकृतं नौमज्जनादिकं विघ्नं कम्बलशम्बलना मानौ नागकुमारी आगत्य निवारितवन्तौ । तयोश्चोत्पत्तिरेवं-मथुरायां साधुदासीजिनदासौ दम्पती परमश्रावकी, पञ्चमबते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः, तत्र चैका आभिरी स्वकीयं गोरसं आनीय साधुदास्यै
नौरक्षा क. म्बलसम्बलोत्पत्तिश्च |॥१०॥
-%A4
A6%
ARESS