________________
कल्प-सुबोव्या०८. ॥१६॥
अजमहागिरिं वंदे ॥२॥' 'वंदे अन्जसुहत्धि मुणिपवरं जेण संपई राया । रिद्धिं सवपसिद्धं चारित्ता पाविओ परमं ॥१॥' यैरार्यसुहस्तिभिर्दुर्भिक्षे साधुभ्यो भिक्षां याचमानो द्रमको दीक्षितः, स मृत्वा श्रेणि
श्रीसंप्रतिकसुतकोणिकसुतोदायिपद्दोदितनवनन्दपट्टोद्भतचन्द्रगुप्तसुतबिन्दुसारसुतअशोकश्रीसुतकुणालपुत्रः सम्प्रति
वृत्तान्तः नामाऽभूत् , स च जातमात्र एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसुहस्तिदर्शनाजातजातिस्मृतिः सपादलक्ष (१२५०००) जिनालयसपादकोटि (१२५०००००) नवीनविम्बषत्रिंशत्सहस्र (३६००.) जीर्णोद्धारप-31
॥१६३॥ श्वनवतिसहस्र (९५१.०० ) पित्तलमयप्रतिमाअनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमकरोत्, यत्तु किरणावलीकृता सपादकोटिनवीनजिनभवनेत्युक्त तच्चिन्त्य, अन्तर्वाच्यादौ सपादलक्षेति दर्शनात् , अनार्यदेशानपि कर मुक्त्वा पूर्व साधुवेषभृद्वण्ठप्रेषणादिना साधुविहारयोग्यान् स्वसेवकनृपान जैनधर्मरतांश्च चकार, तथा-वस्नपात्रान्नदध्यादिप्रासुकद्रव्यविक्रयम् । ये कुर्वन्त्यथ तानुर्वीपतिः सम्प्रतिरूचिवान् ॥१॥ साधुभ्यः सञ्चरङ्गयोऽग्रे, ढौकनीयं स्ववस्तु भोः । ते यदाददते पूज्यास्तेभ्यो दातव्यमेव तत् ॥ २॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसल्लाभ, समस्तं तस्य वस्तुनः ॥ ३ ॥ अथ ते पृथिवीभक्षु राज्ञया तद् व्यधुर्मुदा । अशुद्धमपि तच्छुद्धबुद्ध्या त्वादायि साधुभिः ॥ ४ ॥ (थेरस्स णं अजसुहत्थिस्स वासिहमगुत्तस्स) स्थविरस्य आर्यसुहस्तिनः वाशिष्ठगोत्रस्य (अंतेवासी दुवे
१ वन्दे मार्यसुहस्तिनं मुनिप्रवरं येन संप्रतिः राजा । ऋद्धिं सर्वप्रसिद्धा' चारित्रात् प्रापितः परमाम् ॥३॥