SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ C XBHASHASA+SHRESS गंमधिरुख जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥९॥ अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते सङ्घाग्रहेण श्रीभद्रबाहुभिः साधुपनशत्या प्रत्यहं वाचनासंप्तकेन दृष्टिवादे पाठयमाने सप्तभिर्वाचनाभिरन्येषु साधुषु उद्विग्नषु श्रीस्थूलमश्रीस्थूलभद्रो वस्तुद्वयोनां दशपूर्वी पपाठ, अथैकदा यक्षासाध्वीप्रभृतीनां वन्दनार्थमागतानां स्वभगिनीनां माद्र महारिसिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनायां अयोग्यस्त्वं इति स्थूलभद्रं ऊचिवांमः, पुनः सङ्घाग्रहात् योवृत्तान्तः अथान्यस्मै वाचना न देयेत्युत्क्वा सूत्रतो वाचनां ददुः, तथा चाहु:-केवली चरमो जम्बूस्वाम्यथ प्रभवप्रभुः। शय्यंभवो यशोभद्रः, सम्मूतिविजयस्तथ ॥ १॥ भद्रवाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । (थेरस्स णं अजथूलभद्दस्स गोयमसगुत्तस्स) स्थविरस्य आर्यस्थूलभद्रस्य गौतमगोत्रस्य (अंतेवासी दुवे थेरा) | शिष्यो द्वौ स्थविरौ अभूतां (थेरे अजमहागिरी एलावच्चसगुत्ते) स्थविर आर्यमहागिरिः एलापत्यगोत्रः (थेरे अन्जसुहत्थी वासिट्ठसगुत्ते ) स्थविर आर्यसुहस्तिश्च वासिष्ठगोत्रः,तयोः सम्बन्धश्चैवं-आर्यमहागिरिर्जिनकल्पवि च्छेदेऽपि जिनकल्पतुलनामकार्षीत-च्छिन्ने जिणकप्पे काही जिणकप्पतुलणमिह धीरो। तं वंदे मुणिवसहं | महागिरि परमचरणधरं ॥१॥ जिंणकप्पपरीकम्मं जो कासी जस्स संथवमकासी। सिद्विघरंमि सुहत्थी तं १ ग्यवच्छिन्ने जिनकल्पेऽकार्षीजिनकल्पतुलनामिह धीरः । तं वन्दे मुनिवृषभं महागिरि परमचरणधरम् ॥ १॥ २ जिनकल्पपरिकर्म योऽकाषीत् यस्य संस्तवमकार्षत । श्रेष्टिगृहे सुहस्ती तं आर्यमहागिरि बन्दे॥२॥ HOCHOOLGCA495453
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy