SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ T ॥१५९॥ लसाधुषु । युक्तं दुष्करदुष्करकारको गुरुणा जहे ॥ १ ॥ फफलाणं च रसं सुराण मंसाण महिलिआणं च । जाणता जे विरया ते दुक्करकारए वंदे ॥ २ ॥ कोशाऽपि तत्प्रतिबोधिता सती स्वकामिनं पुखार्पितबाणैर्दुर-स्थाम्रलुम्न्यानयनगर्वितं रथकारं सर्षपराशिस्थ सूच्यग्रस्थपुष्पोपरि नृत्यन्ती प्राह-न दुक्करं अंबय लुम्बितोडणं, न दुकरं सरिसवनचिआइ । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवणंमि वुच्छो ॥ ३ ॥ कवयोऽपि -- गिरौ गुहायां विजने वनान्तरे, वामं श्रयन्तो वशिनः सहस्रशः । हर्म्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः ॥ ४ ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धरिछन्नो न खड्गाग्रकृतप्रचारः । कृष्णाहिरन्ध्रेप्युषितो न दष्टो नाक्तोऽञ्जनागारनिवास्यहो यः ॥ ५ ॥ वेश्या रागवती सदा तदनुगा षडूभि रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात् तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ ६ ॥ रे काम ! वामनयना तब मुख्यमस्त्रं, वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरश्चिमहेश्वराया, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? ॥ ७ ॥ श्रीनन्दिषेरथनेमिमुनीश्वरार्द्रषुद्धया स्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बु सुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ ८ ॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदु ॥ २ पुष्पफलानां च रसं सुराणां मांसानां महिलानां च । जानन्तो ये विरताः तान् दुष्करकारकान् वन्दे ॥२॥ ॥ ३ न दुष्करं आम्रलुम्बिनोटनं न दुष्करं सर्वपनर्तितायाम् । वद् दुष्करं तच्च महानुभावं यत् स मुनिः प्रमदावने उषितः ॥ ३ ॥ श्रीस्थूलभद्रवृतम्
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy