________________
%
कल्प.सुबोव्या०१
C4%
ऋजुजडादि दृष्टान्ताः ॥४॥
84-
सुविसुझो सुहणुपालो अ॥१॥ उज्जुजडा पुरिमा खलु नडाइनायाउ हुंति नायब्वा । बकजडा पुण चरिमा | उज्जुपणा मज्झिमा भणिया ॥२॥] तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवबोधो दुर्लभो जडत्वात, वीरतीर्थसाधनांच धर्मस्य अवबोध पालनं च दुष्करं वक्रजडत्वात् , अजितादिजिनतीर्थसाधूनांतु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकर, ऋजुप्राज्ञत्वात्, तेन आचारो द्विधा कृतः। अत्र च दृष्टान्ताःप्रदश्यन्तेंयथा केचित् प्रथमजिनयतयो बहिर्भमेगुरुसमीपं आगताः पृष्टाश्च गुरुभिः-भो मुनयो! भवतां इयती वेला क्व जाता ?, तैरुक्तं-खामिन् ! वयं नटं नृत्यन्तं विलोकयितुं स्थिताः, ततो गुरुभिः कथितं-इदं नढविलोकनं साधूनां न कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगताः, तथैव गुरुभिः पृष्टाः मोचुः-प्रभो! वयं नटी नृत्यन्तीं निरीक्षितुं स्थिताः,तदा गुरुभिरूचे भो महाभागास्तदानीं भवतां नटो | निषिद्धो, नटे निषेधे च नटी सुतरां निषिद्धैव, ततस्तविज्ञप्तं स्वामिन् ! इदं अस्माभिर्न ज्ञातं, अथैवं न करि|ष्यामः, अत्र च जडत्वान्नटे निषिद्ध नटी निषिद्धैवेति तैन ज्ञातं, ऋजुत्वाच्च सरलं उत्तरं दत्तं इति प्रथमः। | अत्र द्वितीयोऽपि दृष्टान्तः-यथा कोऽपि कुङ्कणदेशीयो वणिग् वृद्धत्वे प्रव्रजितः, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो, गुरुभिः पृष्टः-एतावद्दीघे कार्योत्सर्गे किं चिन्तितं ?, स प्रत्युवाच-स्वामिन् ! जीवदया चिन्तिता, कथमिति पुनर्गुरुभिः पृष्टः आह-पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकं उप्तानि धान्यानि बहन्यभूवन, इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिषूदनं न करिष्यन्ति तदा धान्याभवनेन वराकाः कथं
4-
SAROKAARAKASAMAC4
4-%*-
*-%