SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ PAIGAAA*X पूर्वमान अधिकारी कृत्यपंचकं 'सब्बनेईणं जइ हुन्ज वालुआ सव्वोदहीण जं उदयं । तत्तो अणतगुणिओ अत्थो इक्कस्स सुत्तस्स ॥१॥ कल्प: सुबो- मुखे जिह्वासहस्रं स्याद् , हृदये केवलं यदि । तथापि कल्पमाहात्म्य, वक्तुं शक्यं न मानवैः॥२॥' च्या० १|| अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुख्यवृत्त्या साधुसाध्व्यः, तत्रापि कालतोरात्रौ विहितकाल ग्रहणादिविधीनां साधूनांवाचनं श्रवणं च, साध्वीनां च निशीथायुक्तविधिना दिवाऽपि श्रवणं, तथा श्रीवीरनिर्वाणादशीत्यधिकनवशत ९८० वर्षातिक्रमे मतान्तरेण च त्रिनवत्यधिकनवशतवर्षा ९९३ तिक्रमे ध्रुवसेननृपस्य पुत्रभर गातस्य समाधिमाधातुमानन्दपुरे सभासमक्ष समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धं, ततःप्रभृति चतुर्विधोऽपि सङ्घः श्रवणेऽधिकारी, वाचने तु विहितयोगानुष्ठानः साधुरेव ॥ | अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पञ्च कार्याणि अवश्यं कार्याणि, तद्यथा-चैत्यपरिपाटी १ समस्तसाधुवन्दनं २ सांवत्सरिकप्रतिक्रमण ३ मिथः साधर्मिकक्षामणं ४ अष्टमं तपश्च ५, एषां अपि कल्पश्रवणवद् वाञ्छितदायकत्वं अवश्यकर्तव्यत्वं जिनानुज्ञातत्वं च ज्ञेयं । तत्र अष्टमं तप उपवासत्रयात्मकं महाफलकारणं रत्नत्रयवदान्यं शल्यत्रयोन्मूलनं जन्मत्रयपावनं कायवाझानसदोषशोषकं विश्वत्रयाय्यपदप्रापकं निःश्रेयसपदाभिलाषुकरवश्यं कर्तव्य, नागकेतुवत्, तथाहि-चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा,श्रीका सर्वनदीनां यावत्यो भवेयुवालुकाः [कणाः] सर्वोदधीनां यद् उदकं विन्दवः] । ततोऽनंतगुणितोऽर्थ एकस्य सूत्रस्य ॥१॥ २ आधुनिकसंघश्नावणापेक्षया | नेदं कचित् ५ काले विणए बहुमाणे उवहाणेइत्युक्तेः C4040********
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy