SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ ततश्चत नो भगवान् बन्धुवर्ग आपृच्छय विहारार्थ प्रस्थितो, बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र स्थित्वा-'त्वया विना वीर! कथं ब्रजामो, गृहेऽधुना शून्यवनोपमाने , गोष्ठीसुखं केन सहाचरामो, खजननिवृभोक्ष्यामहे केन सहाय बन्धो!॥१॥ सर्वेषु कार्येषु च वीर वीरेत्यामन्त्रणाद्दर्शनतस्तवार्य ।। प्रेमप्रकर्षादभ- त्तिः गोपो| जाम हर्ष, निराध्याश्चाथ कमायामः ? ॥२॥ अतिप्रियं बान्धव ! दर्शनं ते, सुधाञ्जनं भावि कदाऽस्म-18 पसगः दक्ष्णोः ? । नीरागचित्तोऽपि कदाचिदस्मान, स्मरिष्यसि प्रौढगुणाभिराम! ॥३॥' इत्यादि वदन् कष्टेन निर्वत्य साश्रलोचनः खगृहं जगाम । किञ्च-प्रभुर्दीक्षामहोत्सवे यद्देवैर्गोशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत् साधि| कमासचतुष्कं यावत् तदवस्थेन च तद्गन्धेन आकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति युवानश्च गन्धपुटीं | याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान् उपसर्गान् कुर्वन्ति, स्त्रियोऽपि भगवन्तं अद्भुतरूपं तथा सुगन्ध शरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवांस्तु मेरुरिव निष्प्रकम्पः सर्व सहमानो | विहरति । तस्मिन् दिने च मुहविशेषे कुमारग्रामं प्राप्तस्तत्र रात्री कायोत्सर्गेण स्थितः, इतश्च तत्र कश्चिद | गोपः सर्व दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपार्श्व मुक्त्वा गोदोहाय गृहं गतः, वृषभास्तु वने चरितुं गताः, स चागत्य प्रभु पृष्टवान्-देवार्य! क मे वृषाः?, अजल्पति च प्रभो अयं न वेत्तीति वने विलो
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy