SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ S तद्दिनापरधक्षमणा म.५९ CHEMICAAAAES कक्खडे कडुए विग्गहे समुप्पन्जित्था ) अयैव-पर्युषणादिने एव 'कक्वड'त्ति उच्चैःशब्दरूपः कटुको-जकारमकारादिरूपो विग्रहः-कलहः समुत्पद्यते तदा (सेहे राइणि खामिज्जा ) शक्षो-लधुः रात्रिक-ज्येष्ठ क्षम यति, यद्यपि ज्येष्ठः सापराधस्तथापि लधुना ज्येष्ठः क्षमणीयो व्यवहारात्, अथापरिणतधर्मत्वाल्लधुज्येष्ठं न क्षमयति तदा किं कर्त्तव्यमित्याह--(राएणिएऽवि सेहं खामिज्जा) ज्येष्टोऽपि शंक्ष क्षमयति ( खमियव्वं खमावियव्वं उवसमियव्वं उवमामियव्वं) ततः क्षन्तव्यं स्वयमेव क्षमयितव्यः परः, उपशमितव्यं स्वयं उपशमयितव्यःपरः(सुमहसंपुच्छणाबहुलेणं होयव्वं)शोभना मतिः सुमतिः-रागद्वेषरहितता तत्पूर्व या सम्पृच्छनासूत्रार्थविषया समाधिप्रश्नो वा तहहुलेन भवितव्यं, येन महाधिकरणमुत्पन्नमासीत्तेन मह निर्मलमनसा आलापादि कार्यमिति भावः, अथ द्वयोर्मध्ये यद्यकः क्षमयति नापरस्तदा का गतिरित्याह-(जो उवसमइ तस्स अस्थि आराहणा,जो न उवसमइ तस्स नत्थि आराहणा) य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नास्ति तस्याराधना (तम्हा अप्पणा चेव उवसमियव्वं) तस्मात् आत्मना एव उपशमितव्यं, (से किमाहु भंते !)तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह-(उवसमसारं खु सामन्नं) उपशमप्रधानं श्रामण्यं-श्रमणत्वं, अत्र दृष्टान्तो यथा --सिन्धुसौवीरदेशाधिपतिदशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगन्धारश्राद्धार्पितगुटिकाभक्षणतो जातातरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया अप हतारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योतराजं देवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसमामे बद्ध्वा पश्चा CRECASSOCHAMKARANASI
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy