SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० २ ॥२४॥ संभाषणं कर्त्तव्यं, इतस्ततः सर्वेऽपसरन्तु ततस्तैस्तथा कृते गोशाल आगत्य भगवन्तं अवादीत्-भो काश्यप ! किमेवं वदसि यदयं गोशालो मङ्कलिपुत्र इत्यादि, स तब शिष्यस्तु मृतः, अहं तु अन्य एव परीषहसहनसमर्थं तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवतिरस्कारं असहमानौ सुनक्षत्रसर्वानुभूती अन गारौ मध्ये उत्तरं कुर्बाणौ तेन तेजोलेश्यया दग्धौ स्वर्गं गतौ, ततो भगवता उक्तं-भो गोशाल ! स एव त्वं, नान्यो, मुधा किं आत्मानं गोपायसि ? न ह्येवं आत्मा गोपयितुं शक्यः, यथा कश्चित् चौर आरक्ष के ईष्टोऽङ्गुल्या तृणेन वा आत्मानमाच्छादयति स किं आच्छादितो भवति ?, एवं च प्रभुणा यथास्थितेऽभिहिते स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच सा च भगवन्तं त्रिः प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनां अनुभूय सप्तमरात्रौ मृतः, भगवानपि तस्यास्तापेन षण्मासीं यावल्लोहितवचैवाधां अनुभूतवान् तदेवं नामस्मरणशमितसकलदुःखस्य भगवतोऽप्येवं यदुपसर्गस्तदाश्चर्यं १ 'गम्भहरणं' ति गर्भस्य हरणं-- उदरान्तरमोचनं तत् कस्यापि जिनस्य न भूतपूर्व श्रीवीरस्य जातं इत्याश्चर्य २ ' इत्थीतित्थ 'न्ति " १ कर्मोदयमात्रजन्येयं, न गोशालक तेजोलेश्योद्भवेति तु सूत्रानवबोधत एव 1 २ यथा मल्लीजनस्य स्त्रीत्वेन प्रतिनादि न क्रियते, आश्चर्यरूपत्वात्तस्य तद्वदिदमपि न कल्याणकतामञ्चति, न च स्थानवस्तुप्रभृतिभिः स्पष्टे व्यापके व्याख्याने व्याप्यकल्याणकव्याख्यानस्य ग्रहणं बुद्धिमतामहं स्पष्टं न चोक्तं कल्याणकपरिगणनायां, श्री वीरस्य च्युतिजन्मदीक्षा केवल मोक्षरूपाणं पञ्चकमेव कल्याणानां पञ्चाशके चान्द्रकुलीनाभयदेवसूरिभिरुक्तं अदा त्पत्तिवि चारे आश्वदशकं ॥२४॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy