SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ %A4+ % ग्राम नगरं (करेह कारवेह) कुरुत स्वयं, कारयत अन्यैः (करित्ता कारवित्ता य) कृत्वा कारयित्वा च (जअसहस्सं मुसलसहस्सं च उस्सवेह) यूपा:-युगानि तेषां सहस्रं तथा मुशलानि प्रतीतानि तेषां सहस्रं राबन्दिमोचनं ऊ/कुरुन, युगमुसलो/करणेन च तत्रोत्सवे प्रवर्त्तमाने शकटखेटनकण्डनादिनिषेधः प्रतीयते इति वृद्धाः (उस्सवित्ता) तथा कृत्वा च (मम एयमाणत्तियं पञ्चप्पिणह) मम एतां आज्ञा प्रत्यर्पयत, कार्य कृत्वा कृतं इति मम कथयतेत्यर्थः ।। (१००) . (तए णं ते कोडुबियपुरिसा) ततः ते कौटुम्बिकपुरुषाः (सिद्धन्थेणं रन्ना) सिद्धार्थेन राज्ञा (एवं बुत्ता समाणा) एवं उक्ताः सन्तः (हतुट्ठ जाव हिअया) हृष्टा: तुष्टाः यावत् हर्षपूर्णहृदयाः (करयल जाव पडिसुणित्ता) करतलाभ्यां यावत् अञ्जलिं कृत्वा प्रतिश्रुत्य-अङ्गीकृत्य (खिप्पामेव कुंडपुरे नयरे) शीघ्रमेव क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं जाव उस्सवित्ता) बन्दिगृहशोधनं-बन्दिमोचनं यावत् मुशलसहस्रं साचोवीकृत्य (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रिय: ( तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य च ( सिद्धत्थस्स खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य (तमाणत्तियं पञ्चप्पिणंति) | तां आज्ञा प्रत्यर्पयन्ति-कृत्वा निवेदयन्ति ॥ (१०१)॥ (तए णं सिद्धत्थे राया) ततोऽनन्तरं सिद्धार्थो राजा (जेणेव अट्टणसाला) यत्रैव अहनशाला-परिश्रमस्थानं (तेणेव उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (जाव सम्वोरोहेणं) अत्र यावत् 4%94%ACACARA E04-14
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy