________________
कल्प.सुबोव्या० ५ ॥ ८२॥
AAAAAAABHARA
लावं) आसक्तो-भृमिलग्नः उत्सित्तश्च-उपरिलग्नो विपुलो-विस्तीर्णो वर्तुलः प्रलम्बितो माल्यदामकलाप:पुष्पमालासमूहो यस्मिन् तत्तथा, पुनः किंवि? (पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलियं) पञ्चवर्णाः मानवृध्द्या
*दिसू.१०० सरसाः सुरभयो ये मुक्ताः पुष्पपुञ्जास्तैर्य उपचारो-भूमेः पूजा तया कलितं, पुनः किंवि० ? (कालगुरुपवर
P ॥ ८२॥ कुंदुरुक्कतुरुकडझंतधूवमघमघनगंधुदधुआभिरामं) दह्यमानाः ये कृष्णागरुपवरकुन्दुरुक्कतुरुष्कधूपाः तेषां मघमघायमानो गन्धः तेन उदधुयाभिरामन्ति-अत्यन्तमनोहरं, पुनः किंवि०? (सुगंधवरगंधियं) सुगन्धवरा:-चूर्णानि तेषां गन्धो यत्र तत्तथा तं, पुनः किंवि० ? (गंधवद्विभूयं ) गन्धवृत्तिभूतं-गन्धद्रव्यगुटिकास मानं, पुनः किंवि० ? (नडनदृगजल्लमल्लमुट्ठियत्ति) नटा-नाटयितारः नर्तकाः-स्वयं नृत्यकर्तारः जल्ला-वरनाखेलकाः मल्ला:-प्रतीताः मौष्टिका-ये मुष्टिभि प्रहरन्ति ते मल्लजातीयाः (वेलंबगत्ति) विडम्बका-विदूषका जनानां हास्यकारिणः ये ममुखविकारमुत्प्लुत्यरनृत्यन्ति ते वा (पवगत्ति) प्लवका-ये उत्प्लवनेन गादिकमुल्लंघयन्ति नद्यादिकं वा तरन्लि (कहगत्ति.) सरसकटावक्तारः (पाढगत्ति) सूक्तादीनां पाठकाः (लासगत्ति) लासका ये रासकान् ददति (आरक्खगति) आरक्षकाः-तलवराः (लंखत्ति) लखा-वंशानखेलकाः (मंखत्ति) मकाः-चित्रफलकहस्ता भिक्षुका 'गौरीपुत्रा' इति प्रसिद्धाः (तूणइल्लत्ति) तृणाभिधानवादित्रवादकाः भिक्षुविशेषाः (तुंबवीणियत्ति) तुम्बवीणिका-वीणावादकाः तथा (अणेगतालायराणुचरिय) अनेके ये तालाचराःतालादानेन प्रेक्षाकारिणस्तालान् कुड्यन्तो वा ये कथां कथयन्ति तैः अनुचरित-संयुक्तं, एवंविधं क्षत्रियकुण्ड
SARASHISHASKREGA
बना