SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ यामास, भगवतोऽग्रे गायति नृत्यति च, तदाकर्ण्य च लोकाश्चिन्तितवन्तो-यदनेन स देवार्यो हतस्ततो कल्प.सुवा-18|गायति नृत्यति च, तत्र च स्वामी देशोनान् रात्रेश्चतुरोऽपि यामान अत्यन्तं वेदनां सोढवान् इति प्रभाते क्षणं| खमदशक व्या०६ निद्रां लेभे, तत्र च प्रभुरूवस्थ एव दश स्वप्नान् दृष्ट्वा जागरितः, प्रभाते लोको मिलितः, उत्पलेन्द्रशर्माणी प्रथमा चतुअपि अधीताष्टाङ्गनिमित्तौ तत्रागतो, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति, सामसी तत उत्पलोऽवोचत्-हे भगवन् ! ये त्वया निशाशेषे दश स्वप्ना दृष्टास्तेषां फलं त्वया तु ज्ञायत एव तदपि मया | ॥१०॥ कथ्यते यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि १ यच्च सेव्यमानः सितः पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि २ यश्च चित्रकोकिलः सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गी प्रथयिष्यसि यच्च | गोवर्गः सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः संघस्त्वां सेविष्यते४यश्च त्वया समुद्रस्तीर्णस्ततस्त्वं संसारं तरिष्यसि ५ यश्चोदूगच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते ६ यच्च | स्वया अन्त्रर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तव कीर्तिर्भविष्यति ७ यच्च त्वं मन्दरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि ८ यच त्वया विबुधालंकृतं पद्मसरो दृष्टं तेन चतुनि| कायजा देवास्त्वां सेविष्यन्ति ९ यत्वया मालायुग्मं दृष्टं तदर्थ तु नाहं जानामि, तदा भगवता प्रोक्तं-हे|५ उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्म कथयिष्यामि-साधुधर्म श्रावकधर्म च, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासी (१) मतिक्रम्य ततः स्वामी मोरा ACADASSICALCCAMERICA ॐॐॐRESSANSAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy