________________
यामास, भगवतोऽग्रे गायति नृत्यति च, तदाकर्ण्य च लोकाश्चिन्तितवन्तो-यदनेन स देवार्यो हतस्ततो कल्प.सुवा-18|गायति नृत्यति च, तत्र च स्वामी देशोनान् रात्रेश्चतुरोऽपि यामान अत्यन्तं वेदनां सोढवान् इति प्रभाते क्षणं| खमदशक व्या०६ निद्रां लेभे, तत्र च प्रभुरूवस्थ एव दश स्वप्नान् दृष्ट्वा जागरितः, प्रभाते लोको मिलितः, उत्पलेन्द्रशर्माणी
प्रथमा चतुअपि अधीताष्टाङ्गनिमित्तौ तत्रागतो, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति,
सामसी तत उत्पलोऽवोचत्-हे भगवन् ! ये त्वया निशाशेषे दश स्वप्ना दृष्टास्तेषां फलं त्वया तु ज्ञायत एव तदपि मया |
॥१०॥ कथ्यते यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि १ यच्च सेव्यमानः सितः पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि २ यश्च चित्रकोकिलः सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गी प्रथयिष्यसि यच्च | गोवर्गः सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः संघस्त्वां सेविष्यते४यश्च त्वया समुद्रस्तीर्णस्ततस्त्वं संसारं तरिष्यसि ५ यश्चोदूगच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते ६ यच्च | स्वया अन्त्रर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तव कीर्तिर्भविष्यति ७ यच्च त्वं मन्दरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि ८ यच त्वया विबुधालंकृतं पद्मसरो दृष्टं तेन चतुनि| कायजा देवास्त्वां सेविष्यन्ति ९ यत्वया मालायुग्मं दृष्टं तदर्थ तु नाहं जानामि, तदा भगवता प्रोक्तं-हे|५ उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्म कथयिष्यामि-साधुधर्म श्रावकधर्म च, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासी (१) मतिक्रम्य ततः स्वामी मोरा
ACADASSICALCCAMERICA
ॐॐॐRESSANSAR