________________
कल्प.सुबो
ध्या०६ ॥१२५॥
श्रीवीरगृहवासादिस.
१४७ ॥१२५॥
COMSAMACH
(एगे अबीए) एकः सहायविरहात् अद्वितीयः-एकाकी एव, नतु ऋषभादिवद्दशसहस्रादिपरिवार इति, अत्र कविः-यन्न कश्चन मुनिस्त्वया सम, मुक्तिमापदितरैर्जिनैरिव । दुष्षमासमयभाविलिङ्गिना, व्याञ्जि तेन गुरु| निर्व्यपेक्षता ॥१। (छट्टेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन (साइणा नक्खत्तणं जोगमुवागएणं) स्वातिनक्षत्रेण सह चन्द्रयोग उपागते सति (पच्चूसकालसमयंसि ) प्रत्यूषकाले समये--चतुर्घटिकावशेषायां रात्रौ ( संपलि अंकनिसन्ने) संपल्यङ्कासनेन निषण्णः--पद्मासननिविष्टः (पणपन्नं अज्झयणाई कल्लाणफलविवागाई) पञ्चपञ्चाशदध्ययनानि कल्याणं-पुण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि ( पणपन्नं अज्झयणाई पावफलविवागाइं) पञ्चपञ्चाशत् अध्ययनानि पापफल विपाकानि ( छत्तीसं अपुट्ठवागरणाई) षट्त्रिंशत् अपृष्टव्याकरणानि-अपृष्टान्युत्तराणि ( वागरित्ता) व्याकृत्य-कथयित्वा ( पहाणं | नाम अज्झयणं) प्रधानं नाम एकं मरुदेव्यध्ययनं (विभावेमाणे) विभावयन् ( कालगए) भगवान् कालगतः (विइक्कंते) संसाराव्यतिक्रान्तः (समुज्जाए) सम्यग् ऊर्ध्व यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणवन्धनानि यस्य स तथा (सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे) सिद्धः बुद्धः मुक्तः कर्मणामन्तकृत् सर्वसन्तापरहितः (सव्वदुक्खप्पहीणे) मर्वदुःखानि प्रक्षीणानि यस्य स तथा ॥ (१४७)॥अथ भगवतो निर्वाणकालस्य पुस्तकलिखनादिकालस्य च अन्तरमाह
(समणस्स भगवओ महावीरस्स) अमणस्य भगवतो महावीरस्य (जाव सब्बदुक्खपहीणस्स ) यावत
AAAAOCALCALCCASCRILOCALCALG