SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीवीरगृहवासादिर. १४७ AAAAACROSSARLALOE न्तकृमिः , तत्राद्यां निर्दिशति-(जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी ) इह पञ्चमी द्वितीयार्थे, ततो, यावत् तृतीयं पुरुष एव युगं पुरुषयुगं-जम्बूस्वामिनं यावद् युगान्तकृभूमिः (चउवासपरियाए अंतमकासी) ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याये च भगवति अन्तमकार्षीत्-कश्चित् केवली मोक्षं अगमत् , प्रभोानान्तरं चतुर्ष वर्षेषु मुक्तिमार्गों वहमानो जातो जम्बूस्वामिनं यावच्च मुक्तिमार्गों वहमानः स्थित इति भावः ॥(१४६)॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये ('समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (तीसं वासाई ) त्रिंशद्वर्षाणि ( अगारवासमझे वसित्ता ) गृहस्थावस्थामध्ये उषित्वा ( साइरेगाई दुवालस वासाई ) समधिकानि द्वादश वर्षाणि (छउमत्थपरियागं पाउणित्ता ) छद्मस्थपर्यायं पालयित्वा (देसूणाई तीस वासाइं) किञ्चिदूनानि त्रिंशद्वर्षाणि (केवलिपरियागं पाउणित्ता) केवलिपर्यायं पालयित्वा (बायालीसं वामाई) द्विचत्वारिंशद्वर्षाणि (सामनपरियागं पाउणित्ता) चारित्रपर्यायं पालयित्वा (बावत्तरि वासाइं सव्वाउयं पालइत्ता) द्विसप्ततिवर्षाणि सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते)क्षीणेषु सत्सु वेदनीय १ आयु २ मि ३ गोत्रेषु ४ चतुएं भवोपग्राहिकर्मसु ( इमीसे ओसप्पिणीए) अस्यां अवसपिण्यां (दूसमसुसमाए समाए ) दुष्षमसुषमा इति नामके चतुर्थे अरके ( बहुविइक्वंताए ) बहु व्यतिक्रान्ते सति (तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं ) त्रिषु वर्षेषु सार्दाष्टसु च मासेषु शेषेषु सत्सु ( पावाए मज्झिमाए ) पापायां मध्यमायां (हत्थिवालस्स रनो) हस्तिपालस्य राज्ञः (रज्जुगसभाए ) लेखकसभायां 9434COALSCRECALCRECOREOGG ट
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy