SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ( A 4 %4% करशुल्कादिवर्जनम् सू.१०२ तीति योजना ॥ अथ किंविशिष्ट स्थितिपतितामित्याह-(उस्सुकं) उच्छुल्का, शुल्क-विक्रतव्ययागकं प्रति मण्डपिकायां राजग्राह्य द्रव्यं 'दाण' इति लोके तेन रहितां, पुनः किंवि.? (उक्करं ) उत्करां, करो|गवादीन् प्रति प्रतिवर्ष राजग्राह्यं द्रव्यं तेन रहितां, अत एव (उक्किट्ठ) उत्कृष्टां, सर्वेषां हर्षहेतुत्वात्, पुनः किंवि. ? (अदिजं) अदेयां, यत् यस्य युज्यते तत्सर्व तेन हट्टतः ग्राह्य, न तु मूल्यं देयं, मूल्यं तु तस्य राजा ददातीति भावः, अत एव (अमिजं) अमेयां, अमितानेकवस्तुयोगात्, अथवा अदेयां विक्रयनिषेधात्, अमेयां क्रयविक्रयनिषेधात्, पुनः किंवि० ? (अभडप्पवेसं) नास्ति कस्यापि गृहे राजाज्ञादायिनां भटानांराजपुरुषाणां प्रवेशो यत्र सा तथा तां, पुनः किंवि० ? ( अदंडकोदंडिम) दण्डो-यथाऽपराधं गजग्राह्य धनं कुदण्डो-महत्यपराधे अल्पं राजग्राह्य धनं ताभ्यां रहितां, पुनः किंवि० ? ( अधरिमं ) धरिम-ऋणं तेन रहितां, ऋणस्य राज्ञा दत्तत्वात् , पुन: किंवि०? (गणियावरनाडइजकलियं) गणिकावरैः नाटकीयैः-नाटकप्रतिबद्धैः पात्रैः कलितां, पुनः किंवि० ? (अणेगतालायराणुचरिय ) अनेकैस्तालाचरैः-प्रेक्षाकारिभिः अनुचरितां-सेवितां, पुनः किंवि० ? ( अणु यमुइंग) अनुद्धृता-वादकैः अपरित्यक्ता मृदङ्गा यस्यां सा तथा तां, पुनः किंवि.? (अमिलायमल्लदाम) अम्लानानि माल्यदामानि यस्यां सा तथा तां, पुनः किंवि० ? ( पमुइयपकीलिअसपुरजणजाणवयं) प्रमुदिताः-प्रमोदवन्तः अत एव प्रकीडिता:-क्रीडितुं आरब्धाः पुरजनस (अदंडको A4 -% मतिय कणस्य राज्ञा दत्तवा राजगावं धनं ता %-964-%
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy