________________
1- 36 496 4 36 36
तालु, तथा (निल्लालि अग्गजीहं ) निललिता - लपलपायमाना अय्या - प्रधाना जिह्वा यस्य, कोऽर्थः ?-उक्तस्वरूपं तालु उक्तरूपा जिह्वा च विद्यते यस्य स तथा तं पुनः किंवि० ? ( मूसागयपवरकणगताविअ आवत्तायंतवदृत्ति) भूषा - मृन्मयभाजनं यत्र सुवर्णकारेण सुवर्ण प्रक्षिप्य गाल्यते तस्यां स्थितं तापितं आवर्त्तायमानं- प्रदक्षिणं भ्रमत् एवंविधं यत् प्रवरकनकं तद्वत् वृत्ते (तडिविमलसरिमनयणं ) विमला या तडित् -विद्युत् तत्सदृशे नयने - लोचने यस्य स तथा तं पुनः किंविशिष्टं ? ( विसालपीवरवरोरुं) विशालौ - विस्तीर्णौ पीवरौ-पुष्टौ वरौ प्रधानौ उरू यस्य स तथा तं पुनः किंवि० ? ( पडिपुन्नविमलखधं ) प्रतिपूर्णः - अन्यूनः विमलश्च स्कन्धो यस्य स तथा तं पुनः किंवि० ? (भिउविसयत्ति) मृदूनि - सुकुमाराणि विशदानि - धवलानि (सहमत्ति) सूक्ष्माणि (लल्खणपसत्यत्ति) प्रशस्तलक्षणानि (विच्छिण्णत्ति ) विस्तीर्णानि दीर्घाणि ( केसराडोवसोहिअं ) केसराणि - स्कन्धसम्बधिरोमाणि तेषां आटोप उद्धतत्वं तेन शोभितं पुनः किंचि० ? (उसिअसुनिम्मिअसुजायत्ति ) उच्छ्रितं - उन्नतं सुनिर्मितं कुण्डलीकृतं सुजातं सशोभं यथा स्यात्तथा (अप्फोडिअलंगूलं) आस्फोटितं लागूल-पुच्छं येन स तथा तं तेन पूर्व लाङ्गुलं आस्फोट्य पश्चात् कुण्डलीकृतमिति भावः पुनः किंवि० १ ( सोमं ) सौम्यं - मनसा अक्रूरं ( सोमागारं ) सौम्याकारं - सुन्दराकृतिमित्यर्थः पुनः किंवि० ? ( लीलायंतं ) सविलासगतिं पुनः किंवि० ? (नहयलाओ उवयमाणं ) आकाशतलात् अवपतन्तं - अधस्तादुत्तरन्तं, ततश्च (नियnarrataयंत) निजकबदनमनुप्रविशन्तं (पिच्छइ सा) प्रेक्षते सा त्रिशला, पुनः किंवि० ? (गाढतिक्खग्ग
सिंहस्वमवर्णनं. सू. ३५