________________
कल्प. सुबोव्या० १
॥१६॥
किमित्याह - ( एवमेअ देवाणुप्पिअत्ति) एवमेतत् देवानुप्रिय ! ( तहमेअं देवाणुप्पियत्ति ) तथैतद्देवानुप्रिय ! यथा यथा भवद्भिरुक्तं ( अवितहमेअ देवाणुप्पियत्ति ) यथास्थितं एतद् देवानुप्रिय ! ( असंदिद्धमेअं देवाणुप्पियत्ति ) सन्देहरहितं एतद् देवानुमिया (इच्छिअमेअ देवाणुप्पियत्ति) ईप्सितं एतद् देवानुप्रिय ! (पडिच्छिअमेअ देवाणुप्पियत्ति) प्रतीष्टं - युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ! (इच्छियपडिच्छिअमेअ देवाणुप्पियत्ति ) उभयधर्मोपेतं देवानुप्रिया ( सच्चे णं एस अट्ठेत्ति ) सत्यः स एषोऽर्थः (से) अथ ( जयंति ) येन प्रकारेण इमं अर्थं (तुन्भे वयहत्ति) यूयं वदथ (इति कट्टु ) इति कृत्वा - इति भणित्वा (ते सुमिणे सम्मं पडिच्छइत्ति ) तान् स्वप्नान् सम्यग् अङ्गीकरोति ( पडिच्छित्तत्ति ) अङ्गीकृत्य ) उसभदत्तेणं माहणेणं सद्धिंति ) ऋषभदतब्राह्मणेन सार्धं ( उरालाई माणुस्सगाईति) उदारान् मानुष्यकान् (भोगभोगाइंति) भोगार्हा भोगा भो गभोगास्तान् भोगाहभोगान् (भुजमाणा विहरइ) भुंजाना विहरति (१२) । (तेणं काले गंति) तस्मिन् काले ( तेणं समएणंति) तस्मिन् समये स शक्रो विहरतीति सम्बन्धः, किंविशिष्टः ? - (सक्केत्ति) शक्रनामसिंहासनाधिष्ठाता ( देविदेशि ) देवानां इन्द्रः ( देवरायत्ति ) देवेषु राजा - कान्त्यादिगुणैः राजमानः ( वज्रपाणित्ति ) करधृतवज्रः (पुरंदरेत्ति) दैत्यनगरविदारकः ( सयक्कउत्ति) शतं क्रतवः - श्राद्धपञ्चमप्रतिमारूपा नियमविशेषा यस्य स शतक्रतुः, इदं हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि - पृथिवी भूषणनगरे प्रजापालो नाम राजा, कार्त्तिकनामा श्रेष्टी, तेन श्राद्धप्रतिमानां शतं कृतं, ततः शतक्रतुरितिख्यातिः, एकदा च गैरिकपरिव्राजको मासोपवासी
स्वनो पबृंहाविनयः प्र तीच्छा इन्द्रवर्णनं सू.
१०-१३
॥१६॥