SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कल्प. सुपो व्या० ७ ॥१३२॥ प्रक्षीणसर्वदुःखस्य (दुवालस वाससयाई विइकंलाई ) द्वादश वर्षशतानि व्यतिक्रान्तानि ( तेरसमस्स य वास सयरस ) त्रयोदशमस्य वर्षशतस्य ( अयं तीसइमे संबच्छरे काले गच्छइ ) अयं विंशत्तमः संवत्सरः कालो गच्छति, तत्र श्रीपार्श्वनिर्वाणात् पञ्चाशदधिकवर्षशतद्वयेन श्रीवीरनिर्वाणं ततश्चाशीत्यधिकनववर्ष - शतानि अतिक्रान्तानि तदा वाचना, ततो युक्तमुक्तं त्रयोदशमशतसंवत्सरस्वायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति, इति श्री पर्श्वनाथचरित्रं समाप्तम् ॥ ( १६९ ) ॥ अथ श्रीनेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रमाह - ( तेण कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये (अरहा अरिट्ठनेमी पंचचित्ते हुत्था ) अर्हन् अरिष्टनेमिः पञ्चसु चित्रा यस्य स पञ्चचित्रः अभवत् ( तं जहा ) तद्यथा ( चित्ताहिं चुए चइत्ता गन्धं वक्ते) चित्रायां च्युतः च्युत्वा गर्भे उत्पन्नः (तहेब उक्खेवो) तथैव चित्राभिलापेन पूर्वोक्तः पाठो वक्तव्यः (जाव चित्ताहिं परिनिब्बुए) यावत् चित्रायां निर्वाण प्राप्तः ॥ (१७०) || ( तेणं काले ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( अरहा अरिट्ठनेमी ) अर्हन् अरिष्टनेमिः (जे से वासाणं चउत्थे मासे सत्तमे पक्खे ) योऽसौ वर्षाकालस्य चतुर्थी मासः सप्तमः पक्षः ( कत्तिअबहुले ) कार्त्तिकस्य बहुलपक्षः ( तस्स णं कत्तियबहुलस्स बारसीपक्खेणं) तस्य कार्तिक हुलस्य द्वादशीदिवसे ( अपराजिआओ महाविमाणाओ ) अपराजितनामकात् महाविमानात् (बत्तीसंसागरोवमहिआओ ) द्वात्रिंशत् सागरोपमाणि स्थितिर्यत्र ईदृशात् ( अनंतरं चयं चहत्ता ) अनन्तरं च्यवनं कृत्वा ( इहेव जंबुद्दीवे दीवे ) श्रीनेमेः क ल्याणकानि सू. १७० ॥१३२॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy