________________
श्रीनेमिनाथस्य गमेदशा जन्म नाम सू. १७११७२
अस्मिन्नेव जम्बूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (सोरियपुरे नयरे) सौर्यपुरे नगरे (समुहविजयस्स रनो)
समुद्रविजयस्य राज्ञः (भारियाए सिवाए देवीए) भार्यायाः शिवाया देव्याः कुक्षौ (पुव्वरत्तावरत्तकालस६ मयंसि ) पूर्वपररात्रकालसमये-मध्यरात्रौ (जाव चित्ताहिं गन्भत्ताए वकंते) यावत् चित्रायां गर्भतया उत्पन्नः
(सव्वं तहेव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणियव्वं ) सर्व तथैव खनदर्शनं पितृवेश्मनि द्रव्यसंहरणा|दिवर्णनं अत्र भणितव्यम्॥ (१७१)॥ | (तेणं कालेणं) तस्मिन् काले (तेणं समएणं)तस्मिन् समये (अरहा अरिहनेमी) अईन अरष्ठनेमिः (जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणशुद्धः तस्स णं सावणसुद्धस्स पंचमीपक्खेणं) तस्य :श्रावणशुद्धस्य पश्चमीदिवसे (नवण्हं मासाणं | बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु (जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा शिवा अरोगं दारकं प्रजाता (जम्मणं समुद्दविजयाभिलावेणं नेयव्वं ) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः (जाव तं होउ णं कुमारे अरिट्ठनेमी नामेणं) यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा, यस्मात् भगवति गर्भस्थे माता रिष्ठरत्नमयं नमि-चक्रधारां स्वप्नेद्राक्षीत् ततोरिष्टनेमिः, अकारस्य अमङ्गलपरिहारार्थत्वाच अरिष्टनेमिरिति, रिष्ठशन्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात्, अपरिणयनं तु एवं-एकदा पौवनाभिमुख
554645455255ऊर