SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ करप-सुबो घ्या. ७ ॥१३३॥ 2315% नेमिं निरीक्ष्य शिवादेवी समवदत् -वत्सानुमन्यस्व पाणिग्रहणं पूरय चास्मन्मनोरथं, स्वामी तु योग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युक्तरं ददौ ततः पुनरेकदा कौतुकरहितोऽपि भगवान् मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामुपागमत् तत्र कौतुकोत्सुकैर्मित्रैर्विज्ञप्तोऽङ्गुल्यग्रे कुलालचक्रवचक्रं भ्रामितवान् शार्ङ्गं धनुर्मृणा लवन्नामितवान् कौमोदकीगदां यष्टिवदुत्पाटितत्वान् पाञ्चजन्यं शङ्खं च स्वमुखे धृत्वा आपूरितवान् तदा च निर्मूल्यालानमूलं व्रजति गजगणः ग्वण्डयन वेश्ममालां, धावन्त्युत्रोट्य बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः । शब्दाद्वैतेन एवं बघिरितमभवत्तत्पुरं व्यग्रमुग्रं श्रीनेमेक्लपद्मप्रकटितपवनैः पूरिते पाञ्चजन्ये ॥ १ ॥ तं तादृशं च शब्द निशम्बोत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, दृष्ट्वा च नेमिं चकितो निजभुजबलतुलनाय आषाभ्यां वलपरीक्षा क्रियते इति नेमिं वदंस्तेन सह मल्लाक्षाटके जगाम, श्रीनेमिराह - अनुचितं ननु भूलुग्नादिकं, सपदि बान्धव ! युद्धमिहावयोः । बलपरीक्षणकृजबा लनं, भवतु नान्यरणः खलु 'युज्यते ॥ १ ॥ द्वाभ्यां तथैव वीकृतं - कृष्णप्रसारितं बाहु, नेमिर्वेत्रलतामिव । मृणालदण्डवच्छीत्रं, वालयामास लीलया ॥ १ ॥ शाखानिभे नेमिजिनस्य बाहौ ततः स शाखामृगवद्वि लग्नः । चक्रे निजं नाम हरिर्यथार्थमुद्यद्विषादद्विगुणासितास्यः ॥ २ ॥ ततो महतापि पराक्रमेण नेमिभुजेऽवलिते सति विषण्णचित्तः कृष्णो मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरः स्वचित्त चिन्तयामास - 'क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्थ शङ्करः सिन्धुं रत्नान्यापुर्दिवौकसः ॥ १ ॥ अथवा चलपरिक्षा. ॥१३३॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy