SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ RECORRECRACREAK (समुप्पज्जित्था) समुत्पन्नः॥ (१५)॥ कोऽसौ इत्याह-(न खलु एवं भूअं) न निश्चयेन एतद् भूतं, अतीतकाले (न भव्वं ) न भवति एतत् , वर्तमानकाले (न भविस्सं) एतत् न भविष्यति, आगामिनि काले, किं तदित्याह -(जन्नं अरहंता वा) यत् अर्हन्तो वा (चकवट्टी वा ) चक्रवर्तिनो वा (बलदेवा वा ) बलदेवा वा ( वासुदेवा वा ) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु, शूद्रकुलेषु इत्यर्थः (. पंतकुलेसु वा) प्रान्तकुलेषु| अधमकुलेषु (तुच्छकुलेसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा) दरिद्रा-निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणाः-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) भिक्षाका:-तालाचरास्तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणकुलेषु वा, तेषां भिक्षुकत्वात्, एतेषु (आयाइंसु वा) आगता अतीतकाल (आयाइंति वा ) आगच्छन्ति वर्तमानकाले ( आयाइस्संति वा) आगमिष्यन्ति अनागतकाले, एतन्न भूतमित्य दियोगः ॥ (१६) ॥ तर्हि अहंदादयः ४.केषु कुलेषु उत्पद्यन्ते ? इत्याह-(एवं खलु) एवं-अनेन | प्रकारेण खलु-निश्चये ( अरहंता वा) अर्हन्तो.वा (चक्कवट्टी वा) चक्रवत्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा ) वासुदेवा वा ( उग्गकुलेसु वा ) उग्राः-श्रीआदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु (भोगकुलेसु वा) भोगा:-गुरुतया स्थापिताः तेषां कुलेषु (रायन्नकुलेसु वा) राजन्या:-श्रीऋषभदेवेन | मित्रस्थाने स्थापिताः तेषां कुलेषु वा (इक्खागकुलेसु.वा)इक्ष्वाका:-श्रीऋषभदेववंशोद्भवाः तेषां कुलेषु वा (खत्ति| यकुलेसु वा.) क्षत्रियाः-श्रीआदिदेवेन प्रजालोकतया. स्थापिताः तेषां कुलेषु हरिवंसकुलेसु वा) तत्र 'हरि
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy