SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ --- पक्षिणः (बालगकिन्नररुरुसरभचमरसंसत्तत्ति) व्यालका:-सर्पाः किन्नरा-देवजातिविशेषाः रुरवो-मृगभेदाः कल्प.सुबोशरभा-अष्टापदाः चमर्यो-धेनवः संसक्ताः-श्वापदविशेषाः (कुंजरवणलयपउमलयत्ति) कुञ्जरा-हस्तिनः विमानस्वव्या०३ | बनलता-अशोकलतायाः पद्मलताः-पद्मिन्यः एतेषां मर्वेषां या (भत्तिचित्तं) भक्ती-रचना चित्राणि इति-II मासू.४४ ॥५०॥ WIयावत् तैः चित्रं-आश्चर्यकारि, पुन: किंवि०?-(गंधवोपवजमाणसंपन्नघोस) गान्धर्वशब्देन इह गीतं ॥५०॥ 8 उच्यते उपवाद्यमानशब्देन वादिवाण्युच्यन्ते, ततो गान्धर्वोपवाद्यमानानां-गीतवादित्राणां सम्पूर्णों घोषःदाशब्दो यत्र तत्तथा, पुनः किंवि०? (निचं सजलघणविउलजलहरत्ति ) नित्यं-निरन्तरं सजलो-जलसम्पूर्णः Vघनो-निविडो विपुल:-पृथुलः एवंविधो यो जलधरो-मेघस्तस्य यत् (गजिअमदाणुणाइणा ) गजितशब्दो गर्जारव इत्यर्थः तस्य अनुनादिना-सदृशेन एवं विधेन (देवदुंदुहिमहारवेणंति ) देवसम्बन्धिदुन्दुभिमहाशब्देन (सयलमवि जीवलोअं पूरयंत) सकलमपि जीवलोकं पूरयत् शब्दव्याप्तं कुर्वत् इत्यर्थः, पुनः किंवि०?-(कालागुरुपवरकुंदुरुतुरुक्कत्ति ) कृष्णागुरु १ प्रवरकुन्दुरुष्क २ तुरुष्काः ३ प्रारव्याख्याताः तथा ( डझंतमाणधूव| वासंगत्ति ) दह्यमानधूपो-दशाङ्गादिधूपो वासाङ्गानि--सुगन्धद्रव्याणि एतेषां मर्वेषां यो (मघमघंतत्ति ) मघमघायमानो (गन्धु आभिरानं ) उद्भुत-इतस्ततः प्रमृतश्च यो गन्धस्तेन अभिरामं, पुनः किंवि० ? निच्चालोअं) नित्यं आलोकः--उद्योतो यत्र तत्तथा, पुनः किंवि० ?-( सेअं) श्वेतं--उज्ज्वलं अत एव (सेअप्पभं) श्वेता-उज्ज्ला प्रभा- कान्तिर्यस्य तत्तथा, पुनः किंवि० ?--( सुरवराभिरामं ) सुरवरैः प्रधान-शोभितं, न तु BARCESCRACK - Re -%A A
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy